________________
(१२५)
ध्ये मेरुनानिर्वृत्तो योजनशतसहस्रवि कंजो जंबूद्दीपः एए ॥ तवनरत है मवतहरिविदेदरम्यक हैरण्यवतैराव तवर्षाः क्षेत्राणि १७ ॥ तद्विजाजिनः पूर्वापरायता दिसवन्मदा दिमवनिष धनीलरुक्मि शिखरिणो वर्षधर पर्वताः ११ || कधीतकी १२ ॥ पुष्करार्धे व१शमाक्रमानुपोत्तरान्मनुष्याः १४ ॥ श्रार्याग्लिशश्व १५ ॥ भरतैरावतवि देहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकु रुभ्यः १६ ॥ नृस्थिती परापरे त्रिप ब्योपमांत १७ ॥ तिर्यग्योनीनां
घ १८ ॥ ॥ इति तृतीयोऽध्यायः ॥