________________
__(१५३) . ॥अनंतगुणेपरे प्रणाअप्रतिघाते ४१ ॥ अनादिसंवझे ४॥ सर्वस्य ३ ।। तदादीनि नाज्यानि युगपदेकस्याच तुर्त्यः ॥ निरूपन्नोगमंत्यम् ।। गर्नसंमूर्द्धनमाद्यम् ४६॥ वैक्रियमौप पातिकम् ॥ लब्धिप्रत्ययं च धजा शुन्नं विशुःक्ष्मव्याघाति चाहारकं च तुर्दशपूर्वधरत्यैव भए ॥ तैजसमपि एणानारकसमर्जिनो नपुंसकानि ५१ ॥न देवाः ५॥ औपपातिकचरमदे होत्तमपुरुषासंख्येयवर्षायुषोऽनपवत्यायुषः ५३ ॥
॥ इति बिनीयोऽध्यायः ॥