________________
(१२२ )
नस्काः २५ ॥ विग्रहगतौ कर्मयोगः २६ ॥ श्रनुश्रेणिगतिः २७ ॥ अविग्रहा जीवस्य २८ ॥ विग्रहवती च संसारि एः प्राक्चतुर्भ्यः २७ ॥ एकसमयोऽ विग्रहः ३० ॥ एकं हौ चानादारकः ३१ ॥ संमूर्धन गनपपाताजन्मः ३२॥ सचित्तशीतसंवृत्ताः सेतरा मिश्राश्चैक शस्तद्योनयः ३३ || जराय्वंमपोतजा नां गर्भः ३४|| नारकदेवानामुपपातः ३५॥ शेषाणां संमूर्द्धनम् ३६ ॥ श्रदा रिकवैक्रियादारकतै जसकार्मणा निश रीराणि ३७ || परंपरं सूक्ष्मम् ३८ ॥ देशतोऽसंख्येयगुणं प्राक्तैजसात् ३७