________________
(११५) मनः पर्यायः श्वाविशाध्यप्रतिपाता न्यां तहिशेषः २५ ॥ विशक्षिकेत्र स्वामिविषयच्योऽवधिमनःपर्याययोः २६ ॥ मतिश्रुतयोनिबंधःसर्वव्येष्व सर्वपर्यायषु २७॥ रूपिष्ववधेः श्ा तदनंतनागे मनःपर्यायस्य शणासर्व व्यपर्यायेषु केवलस्य ३०॥ एकादी निन्नाज्यानियुगपदेकस्मिन्नाचतुर्व्यः ३१॥ मतिश्रुतावधयो (मतिश्रुतावि नंगा) विपर्ययश्च ३२॥ सदसतोरवि शेषाद्यहछोपलब्धेरुन्मत्तवत् ३३॥ नै गमसंग्रह व्यवहारर्जुसूत्रशब्दानयाः ३५॥ आद्यशब्दौ दित्रिनेदौ ३५ ।।
॥ इति प्रथमोऽध्यायः ॥