________________
( ११७ )
॥ श्रथ द्वितीयोऽध्यायः ॥ श्रपशमिकक्षायिकौ नावौ मि श्रश्व जीवस्य स्वतत्वमौदयिकपारि सामिका च १ ॥ छतवाष्टादशके किं तित्रिनेदा यथाक्रमम् २ ॥ सम्यक्त्व चारित्रे ३ || ज्ञानदर्शनदानलाजनो गोपजोगवीर्याणि च ५|| ज्ञानाज्ञानदर्शनदानादिलव्वयश्चतुस्त्रित्रिपंचने दाः सम्यक्त्वचारित्रसंयमासंयमाच ५ ॥ गतिकषायलिंग मिथ्यादर्शनाज्ञा नासयता सिद्धत्वलेश्याश्चतुरु ये कैकेकैकपदाः ६ ॥ जीवनव्यानव्यत्वादीनि च ७ ॥ उपयोगो लक्षणम्, || सद्दविधोऽष्टचतुर्भेदः ॥ संसा
●