________________
( ११८)
बहुत्वैश्व ९ ॥ तत्प्रमाणे १० ॥ यथै परोक्षम् ११ ॥ प्रत्यक्षमन्यत् १ ||म तिस्मृतिसंज्ञाचिंतानि निबोध इत्यन श्रतिरम् १३ ॥ तदिंडियानिंडियनमित्तम् १४॥ श्रवग्रदेहापायधारणाः १५ ॥ बहुबहुविधक्षिप्रानिश्रितासंदि ग्वधृवाणां सेतराणाम् १६ ॥ अर्थस्य १७ ॥ व्यंजनस्यावग्रहः १८॥ न चक्षु रनिंदियाभ्याम् १९ ॥ श्रुतं मतिपूर्व
कादम् २० ॥ द्विविधो ऽवधिः २१ ॥ नवप्रत्ययो नारकदेवा नाम् २२ ॥ यथोक्तनिमित्तः परविक ल्पः शेषाणाम् २३ ॥ ऋजु विपुलमती