SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ५४॥ नूतैःप्रेतैहेर्यकैः। पिशाचैर्नु भलैमा वातपित्तकफोकै मुख्य ते नात्रसंशय ॥ ५५ ॥ नूर्जुवः स्व स्वयीपीमः। वर्तिनःशाश्वताजिनः।। तैःस्तुतै वैदित इष्टै । यतफलंतत्फलं श्रुतौ ॥५६॥ एतज्ञोप्यं महास्तोत्रं । नदेयं यस्यकस्यचित् ।। मिथ्यात्ववा सिने दत्ते । बालहत्यापदेपदे ॥५॥ आचाम्लादितपःकृत्वा । पूजयित्वा जिनावलीं ॥अष्टसाहस्निको जापः। कार्यस्त सिद्रिहेतवे ।। ५७॥ शतम ष्ठोत्तरंगात । र्येपरति दिनेदिने । ते पानव्याधयोदेहे । प्रत्नवंतिनचापदः पापा अष्ठमासावधियावत् । प्रातः
SR No.010299
Book TitleJain Stotra Ratnamala
Original Sutra AuthorN/A
AuthorKothari Kasalchand Nimji
PublisherKothari Kasalchand Nimji
Publication Year1907
Total Pages171
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy