________________
(११६)
प्रातंस्तुयः पठेत् ॥ स्तोत्रमेतन्महाते जो | जिनबिंबं स पश्यति ॥ ६० ॥ दृष्ठे सत्यईतोबिंबे । नवे सप्तमके ध्रुवं ॥ पदं प्राप्नोति शुद्धात्मा । परमानंदनंदितः ||६|| विश्ववंद्यवेध्याता | कल्या यानि चसोभुते ॥ गत्वास्थानंपरं सो पि । नूयस्तु न निवर्त्तते ॥ ६२ ॥ इदं स्तोत्रं महास्तोत्रं । स्ततीनामुत्तमंप रं ॥ पठनात्स्मरणा. झापा । लभ्यते पदमुत्तमं ॥ ६३ ॥ इति श्रीऋषिमंगल स्तोत्रं ॥ क्षेपक श्लोका निराकृत्यमूल यं त्रकल्पानुसारेण ॥ लिखितं ॥ ग लिः श्री कमाकल्याणोपाध्यायैः ॥ तस्योपरिमयापि लिखितं स्तोत्रं ॥।
,