________________
(११४) रणराज कुलेवन्हौ । जलेऽर्गे गजे. हरौ।। श्मशाने विषिने घोरे। स्मृतो रक्षति मानवं ॥५०॥ राज्य ब्रष्टा, निजं राज्यं । पद अष्टा निजं पदं ॥ लक्ष्मी ब्रष्टा निजां लक्ष्म। प्राप्नुवंति न संशयः॥५१॥ नार्या ी लनते नायाँ । पुत्रार्थी लनते सुतं ॥ वित्तार्थी खन्नते वित्तं । नरः स्मरण मात्रतः ।। ५२॥ स्वनुरुप्पे पढेकांस्ये । लिखित्वा यस्तुपूजयेत्।। तस्यैवाष्टमहासिदि। देवसति शा श्वती ॥ ५३॥ नूर्यपत्रेलिखित्वेदं । गलके मूईनि वा तुजं ॥धारितं स र्वदा दिव्यं । सर्वनीति विनाशकं ॥