________________
(१००)
निवासः शुनार्णवः ॥४॥ सर्वज्ञः सर्व देवेशः, सर्वदःसर्वगोत्तमः । सर्वात्मा सर्वदर्शीच, सर्वव्यापी जगद्गुरुः ॥५॥ तत्वमूर्तिः परादित्यः, परब्रह्ममकाशकः ॥ परमेन्दुः परप्राणः, परमामृ तसिद्धिः ||६|| प्रजः सनातनः श मजुरीश्वरश्व सदाशिवः ॥ विश्वेश्वरः प्रमोदात्मा, क्षेत्राधिशः शुभप्रदः ॥ ७ साकारश्च निराकारः, सकलो- निष्क लोऽव्ययः ॥ निर्ममो निर्विकारश्व, निर्विकल्पो निरामयः ॥ ८॥ श्रमरचा जरोऽनन्त, एकोऽनन्तः शिवात्मकः ॥ अलक्यश्चाप्रमेयश्व, ध्यानलक्ष्यो नि
"