________________
(TUTU) अथ श्री पार्श्वनाथस्य || मन्त्राधिराजस्तोत्रम् ॥ || ॐ नमः सिद्धम् ॥ श्रीपार्श्वः पातु वो नित्यं, जिनः परमशंकरः ॥ नाथः परमेशक्तिश्व, शरण्यः सर्वकामदः ॥ १ ॥ सर्व वि नहरः स्वामी, सर्वसिद्धिप्रदायकः ॥ सर्वसत्वहितो योगी, श्रीकरः पर मार्थदः || २ || देवदेवः स्वयंसिद्ध, चिदानन्दमयः शिवः || परमात्मा परब्रह्म, परमः परमेश्वरः ॥ ३ 'जगन्नाथः सुरज्येष्ठो, नूतेशः पुरु पोत्तमः ॥ सुरेन्ड़ो नित्यधर्मश्च, श्री