________________
A
(१०१)
रञ्जनः ॥ ए ॥ काराकृतिरव्यक्तो, व्यक्तरूपस्त्रयीमयः ॥ ब्रह्मय प्रका शात्मा, निर्भयः परमाक्षरः ॥१णादि व्यतेजोमयः शान्तः, परामृतमयोऽ च्युतः ॥ श्राद्योऽनाद्यः परेशानः, पर मेष्ठी परः पुमान् ॥ ११ ॥ शुइस्फटि कसंकाश, स्वयंनृः परमाच्युतः ॥ व्योमाकारस्वरूपश्व, लोकालोका
वनासकः ||१२|| ज्ञानात्मा परमानन्दः, प्रारूढो मनःस्थितिः ॥ मनःसाध्यो मनोध्येयो, मनोदृश्यः परापरः ||१३|| सर्वतीर्थमयो नित्यः, सर्वदेवमयप्रतुः ॥ नगवान् सर्वत