SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ ( २३ ) बुद्धस्त्वमेव विबुधाचित - बुद्धि-बोधात्, त्व शङ्करोऽसि भुवनत्रय- शङ्करत्वात् । धाताऽसि पोर ! शिव-मागं-विधेविधानाद, व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि ||२५|| तुभ्यं नमस्त्रिभुवना सिहराय नाथ | तुभ्य नमः क्षिति-तलामल - भूषरणाय || तुभ्य नमस्त्रिजगतः परमेश्वराय, तुभ्यं नमो जिनभवोदधि - शोषरणाय । २६ ॥ को विस्मयोsa यदि नाम गुणैरशेष- स्त्वं सनितो निरवकाशतया मुनीश ! दोष रुपात्तविविघालय - जाल-गर्वैः, स्वनतिरेsपि न कदाचिदपीक्षितोऽसि ||२७|| उच्चैरशोक तरु- सश्रितमुन्मयूख माभातिरूपममलं भवतो नितांतम् । स्पष्टोल्लसत्किररणमस्त-तमो-वितान, बिम्बं रवेरिय पयोधर पार्श्ववति ॥२८॥ सिहासने मरिण मयूख-शिखा-विचित्रे, विभ्राजते तव वपुः कनकावत्रातम् । बिम्बं वियद्विलसवलता-वितानं, सुङ्गोदयात्रिशिरसीव सहस्र - रश्मेः ॥ २६॥ कुन्दावदात-चल-चामर-चारु - शोभं, विभ्राजते तव वपुः कलधौत-कान्तं ।
SR No.010298
Book TitleJain Stotra Puja Path Sangraha
Original Sutra AuthorN/A
AuthorVeer Pustak Bhandar Jaipur
PublisherVeer Pustak Bhandar Jaipur
Publication Year
Total Pages443
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy