SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ निष्पन्न-शालि-वन-शालिनि जीव-लोके, कार्य कियज्जलघरैल-भार-नम्रः ॥१६॥ ज्ञान यथा त्वयि विभाति कृतावकाश, नैव तथा हरि-हरादिषु नायकेषु । तेजः स्फुरन्मरिणषु याति यथा महत्त्व. नैव तु काच-शकले फिरणाकुलेऽपि ॥२०॥ मन्ये वरं हरि-हरादय एव वृष्टा, हटेषु येषु हदय स्वयि तोषमेति । कि पीक्षितेन भवता भुवि येन नान्यः, फश्चिम्मनो हरति नाथ | भवातरेऽपि ॥२१॥ रत्रीणां शतानि शतशो जनयति पुत्रान्, नाम्या सुत त्वदुपम जननी प्रसूता । सर्या दिशो दधति भानि सहनश्मि, प्राच्येव दिग्जनयति स्फुरदशुजालम् ।।२२।। त्वामामनप्ति मुनयः परम पुमास मादित्य-परर्णममल तमसः पुरस्तात् । स्वामेय सम्यगुपलभ्य जयन्ति मृत्यु , नान्यः शिवः शिवपदस्य मुनीन्द्र | पयाः ॥२३॥ स्वामव्यय विभुचित्यममरयमाघ , ब्रह्माणमीश्वरमनन्तमनगो तुम् । योगीश्वर विदित-योगमनेकमेक, ज्ञान-स्वस्पममल प्रवदन्ति संतः ॥२४॥
SR No.010298
Book TitleJain Stotra Puja Path Sangraha
Original Sutra AuthorN/A
AuthorVeer Pustak Bhandar Jaipur
PublisherVeer Pustak Bhandar Jaipur
Publication Year
Total Pages443
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy