SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ( ४१ ) संपूर्ण मंडल- शशांक - कला-कलाप - शुभ्रागुणास्त्रिभुवन तव लघयन्ति । ये संश्रितास्त्रजगदीश्वर ! नाथमेकं, कस्तान्निवारयति सचरतो यथेष्टम् ||१४|| चित्रं किमन यदि ते त्रिदशांगनाभि नत मनागपि मनो न विकार-मार्गम् । कल्पांत काल - मरुता चलिताचलेन, कि मंदराद्रिशिखरं चलितं कदाचित् ? ।। १५॥ निघू म तिर पर्वाजत-तैल-पूरः, कृत्स्न जगत्त्रयमिद प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलाना, दीपोsपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥ १६ ॥ मास्तं कदाचिदुपयासि न राहु-गम्यः, स्पष्टीकरोषि सहसा युगपज्जगति । नांभोधरोवर-निरुद्ध-महा-प्रभावः, सूर्यातिशायि महिमासि मुनीन्द्र ! लोके ॥ १७॥ नित्योदय वलित-मोह-महांधकार, गम्य न राहु-वदनस्य न वारिदानां । विभ्राजते तव मुखावजमनल्पकांति, विद्योतयज्जगदपूर्व- शशांक - विम्बम् ॥१८॥ कि शर्वरीषु शशिनाऽह्नि विवस्वता वा ? युष्मन्मुखेंदु दलितेषु तमःसु नाथ ।
SR No.010298
Book TitleJain Stotra Puja Path Sangraha
Original Sutra AuthorN/A
AuthorVeer Pustak Bhandar Jaipur
PublisherVeer Pustak Bhandar Jaipur
Publication Year
Total Pages443
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy