SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ ( ४० । तो हरिप्रति नता नलिनी दलेपु, मुक्ता-फन्वृतिमुपैति ननद-विन्दु' । प्रास्तां तव स्तवनमन्त-समस्त-दोष, स्वत्तकमाऽपि जगतां दुरितानि हंति । दूरे नहत्नकिरण कुत्ते प्रभव, पन्नास्रेषु जल जानि दिकातभाजि । नात्यद्भुत भुवन-भूपण । भूननाय । भूतंगु रंगभुवि भग्तमभिष्टुवतः । तुल्य भवति भक्तो ननु तेन किं वा, भूत्याधितं य इह नात्मसम् करोति ॥१॥ हवा भतनिमेष-विगेकनीयं, नान्यत्र तोषमुपयाति जनस्य चनः । पोत्या पयः शशिकर-द्युति-दुग्ध-सिन्यो । क्षार जल जन-निरसितु क इच्छेत् ॥११॥ पः शांत-राग-रुचिभि. परमाणुभिस्त्व, निर्मापितत्रिभुवनक-ललानभूत । तावत एव बलु तेऽप्यरावः पृथिव्यां, पत्ते समानरूपर न हि रूपमति ॥११॥ वक्त क्व ते तुरन्नोरंग-नेत्रहारि, नि.मेष-निजित-जगनितयोपमान । बिम्वं कलंकमलिनं क्व निशाकरस्य, यद्वासरे भवति पांडुपलाश-कल्पं ॥१३॥
SR No.010298
Book TitleJain Stotra Puja Path Sangraha
Original Sutra AuthorN/A
AuthorVeer Pustak Bhandar Jaipur
PublisherVeer Pustak Bhandar Jaipur
Publication Year
Total Pages443
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy