SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ महाकवि हारचन्द्र ४७३ भक्ति और शक्तिसे हरिचन्द्र उसी तरह निर्व्याकुल होकर शास्त्र-समुद्रके पार हो गये जिस तरह राम लक्ष्मणके द्वारा सेतु पार हुए थे। ___ इस प्रशस्तिसे यह नहीं मालूम होता कि हरिचन्द्र कहाँके रहनेवाले थे । यह नोमकोंका वंश कौन-सा था, सो भी समझमें नहीं आया। संभव है, पाठ कुछ अशुद्ध हो । वंश और कुलके विशेषणोंसे जान पड़ता है कि हरिचन्द्र किसी राजमान्य कुलके थे और यह राजमान्यता उनके यहाँ पीढ़ियों से चली आ रही थी। कायस्थोंमें जैनधर्मकी उपासनाके बहुत ही कम उदाहरण मिलते हैं और हरिचन्द्रका उदाहरण उनमें मुख्य है। कविने यह तो लिखा है कि गुरुके शौचाचारविवेकविस्मयमही प्राणप्रिया शूलिनः शर्वाणीव पतिव्रता प्रणयिनी रथ्येति तस्याभवत् ॥ ३ अर्हत्पदाम्भारुहचञ्चरीकस्तयोः सुतः श्रीहरिचन्द्र आसीत् । गुरुप्रसादादमला बभूवुः सारस्वते स्रोतसि यस्य वाचः ।। ४ भक्तेन शक्तेन च लक्ष्मणेन निर्व्याकुलो राम इवानुजेन । यः पारमासादित बुद्धिसेतुः शास्त्राम्बुराशेः परमाससाद ।। ५ पदार्थवैचिव्यरहस्यसंपत्सर्वस्वनिर्वेशमयात्प्रसादात् । वाग्देवतायाः समवेदि सभ्यैर्यः पश्चिमोऽपि प्रथमस्तनूजः ॥ ६ स कर्णपीयूषरस प्रवाहं रसध्वनेरध्वनि सार्थवाहः श्रीधर्मशर्माभ्युदयाभिधानं महाकविः काव्यमिदं व्यधत्त ॥ ७ एष्यत्यसारमपि काव्यमिदं मदीयमादेयतां जिनपतेरनघैश्चरित्रैः । पिण्डं मृदः स्वयमुदस्य नरा नरेन्द्रमुद्राङ्कितं किमु न मूर्धनि धारयन्ति ॥ ८ दक्षैः साधुपरीक्षितं नवनवोलेखार्पणेनादराद् यचेतःकषपाट्टिकासु शतशः प्राप्तप्रकर्षोदयम् । नानाभङ्गिविचित्रभावघटनासौभाग्यशोभास्पदं तन्नः काव्यसुवर्णमस्तु कृतिनां कर्णद्वयीभूषणम् ॥ ८ जीयाजैनमिदं मतं शमयतु क्रूरानपीयं कृपा भारत्या सह शीलयत्वविरतं श्रीसाहचर्यव्रतम् । मात्सर्य गुणिषु त्यजन्तु पिशुनाः संतोषलीलाजुषः सन्तः सन्तु भवन्तु च श्रमविदः सर्वे कवीनां जनाः ॥ १०
SR No.010293
Book TitleJain Sahitya aur Itihas
Original Sutra AuthorN/A
AuthorNathuram Premi
PublisherHindi Granthratna Karyalaya
Publication Year1942
Total Pages650
LanguageHindi
ClassificationBook_Devnagari
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy