SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ विलोक्य चेमं जिनपादपद्मयो नतं मुनीन्द्र मुनिवेपधारिणम् ।' तुतोप वाढं विशदाशया सती ___ समग्रदेशे मुदिता जनावली ॥ ६ ॥ यद्यप्यसौ पूज्यतमो विचारतो___ बभूव लोके स पुनरेप देहिनाम् । गृहीतदीक्षः पुनरेप सूर्यवद् .:. भृशं दिदीपे जिनसाधुलक्षणैः ॥ ७ ॥ सोऽयं मुनीन्द्रो मुनिशुक्लचन्द्रो रामायणं जैनमतानुसारि । लिलेख भाषामधुरे निबन्धे _भव्याशयं काव्यगुणानुयायि ।। ८ ॥ इद निगाद्यं जनसंकुले पथि प्रपठ्यतां श्रावकमण्डलेऽपि तत् । कल्याणदं मङ्गलदं मदापहं __ जनस्य सन्मार्गकरं परं चरम् ।। ६ ।। द्विजेन तेनागमवेदिनोदिता विवेकविज्ञानसुधामयी कथा । व्यधायि सूक्तच जयेन तन्मुने र्यदस्य मूल जिनशास्त्रवल्लरी ॥ १० ॥ इति श्री दिल्ली हीरालाल जैन हाईस्कूल भूतपूर्व संस्कृतप्रधानाध्यापकेन साहित्याचार्ययण्डित 'जयराम' शास्त्रिणा विरचितं सूक्तम् । ॥ समाप्तम् ।।
SR No.010290
Book TitleJain Ramayana Purvarddha
Original Sutra AuthorN/A
AuthorShuklchand Maharaj
PublisherBhimsen Shah
Publication Year
Total Pages449
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy