SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०८ रक्ष मां ॥१॥ ते जीयासुरविद्विषो निनषा मालां दधाना रजा -राज्था मेदुरपारिजातसुमनःसंतानकांतां चिताः ॥ की. कुंदसमत्विषेषदपि ये न प्राप्तलोकत्रयो--राज्या मेदुरपारिनातसुमनः संतानकांतांचिताः ॥ २ ॥ जैनेंद्र मतमातनोतु सततं सम्यग्दृशां सद्गुणा--ललीभं गमहारि भिन्नमदनं तापापयामरं ।। दुनिर्भयनिरंतरांतरतमोनि शि पर्युल्लस--ल्लोलाभंगमहारिभिन्नमदनंतापापहृद्यामरं ।। ३ ॥ दंडच्छत्रमंडलुनि कळयन स ब्रह्मशांतिः क्रियात् । सत्यज्यानिशमीक्षणेन शमिनो मुक्तक्षमालोहितं ॥ तत्पाष्टापदपिंडपिंगलरुचिर्योऽधारयन्मूढतां । संत्यजयानि शगी क्षणेन शमिनो मुक्ताक्षमाली हितं ॥ ४ ॥ ॥ अथ श्रीकुंथुनाथजिनस्तुतिः॥ . ____ मालिनीवृत्तम् ॥ . भवतु मम नमः श्रीकुंथुनाथाय तस्मा-यमितशमितमोहाया मितापाययः ॥ सफल भरतभा भूज्जिनोऽप्यक्षपाशा-यमितशमितमोहायामितापाय हृद्यः ॥ १ ॥ सकलजिनपतिभ्यः पावनेभ्यो नमः सन्नयनरवरदेभ्यः सारवोदस्तुतेभ्यः ॥ समधिगतनुतिभ्यो देवदाद्गरीयो--नयनरवरदेभ्यः सारवादस्तु तेभ्यः ॥२॥ स्मरत विगतमुद्रं जैनचंद्रं चकास--स्कविपदगमभंग हे तुदंतं कृतांत ।। द्विरदमिव समुघदानमार्ग धुताधे-कविपदगमभंग हेतुदंतं कृतांत ॥ ३ ॥ प्रचलदचिररोचिश्वारुगात्रे समुद्य--त्सदसिफलकरामेऽभी For Private And Personal Use Only
SR No.010287
Book TitleJain Prachin Stavanadi Sangraha
Original Sutra AuthorN/A
AuthorUjamshi Thakarshibhai Ahmedabad
PublisherUjamshi Thakarshibhai Ahmedabad
Publication Year1916
Total Pages426
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy