SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar महासेऽरिभीते ॥ सपदि पुरुषदते ते भवंतु प्रसादाः सदसि फलकरा मेऽभीमहासेरिभीते ॥ ४ ॥ ॥ अथ श्रीअरनाथ जिजस्तुतिः॥ व्यमुंचच्चक्रवतिलक्ष्मीमिह तणमिव यः क्षणेन तं । सनमदमरमानसंसारमनेकपराजितामरं ॥ द्रुतकलधौतकांतमानमतानंदितभूरिभक्तिभा--कसन्नमदमरमानसं सारमनेकपराजितामरं ॥१॥ स्तौति समंततः स्मसमवसरणभूमौ यं सुरावलिः । सकलकलाकलापकलिताऽपमदाऽरुणकरमपापदं ॥ तं जिनराजविसरं समुइझासित नन्मजरं नमाम्यहं । सावकला कलाऽपकलितापमदारुणकरम पदं ॥॥ भीममहाभवाब्धिभवभीतिविभेदि परास्तविस्फुर--त्परमत्मोहम नमतनूनमलंघनमघवतेऽहितं ॥ जिनपतिमतमपारम-मरनितिशर्मकारणं । परमतमोहमानमत नूनमलंघनमधातेहितं ॥३॥ यात्र विचित्रवर्णविनतात्मनपृष्टमधिष्टिता) हुता-- समतनुभागविकृतधीरसमदवैरिव धामहारिभिः ॥ तडिदिव भाति साध्यघनमूर्धनि चक्र-धरास्तु सा मुदे- ऽसमतनुभा गवि कृतधोरसमदवैरिवधा महारिभिः॥४॥ ॥ अथ श्रीमलिनाथ जिनस्तुतिः॥ .. रुचिरावृत्तम् नुदंरत पवितर मल्लिनाथ मे । पियंगुरोविररुचिरोचितां वर।। For Private And Personal Use Only
SR No.010287
Book TitleJain Prachin Stavanadi Sangraha
Original Sutra AuthorN/A
AuthorUjamshi Thakarshibhai Ahmedabad
PublisherUjamshi Thakarshibhai Ahmedabad
Publication Year1916
Total Pages426
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy