SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ३२२ जैनकथा रत्नकोष नाग त्रीजो. एं तेणं समएणं समजगवं महावीरे जावगुणसीलए चेए समोसढे जा परिसागडीगया तेणं कालेणं तेणं समणेणं समस्स नगवळ महा वीरस्त जिसे अंतेवासी इंदणामं अणगारे गोयमगोत्तेणं एवं जहा वित्तीयसए नियंतुदेसए जावनिरकायरियाए अडमाणे अहापऊत्तं नत्त पाणं पडिग्गहं म पडिग्गाहि रायगिहा जावअतुरियम चवलजाव रीयं सोहेमाणेरा तेसिं अन्ननबियाणं अरसामंतेणं बिति वयति त तेण ते अन्ननबिया जयवं गोयमं अरसामंतेणं वित्तिवयमाणं पासंती पासेत्ता अन्नमन्न सदावंतीता एवं वयासी ॥ एवं खलु देवाणुप्पिया, अम्हं श्माकहा अविनप्पकडा अयंचणं गोयमे अम्हं अरसामंतेणं वित्ति वयति तं सेयं खलु देवापुप्पिया अम्हं श्मा कहा अविनप्पकडा अयंच णं गोयमे अम्हं अरसामंतेणं वित्तिवयति तं सेयं खलु देवाणुप्पिया अ म्मं गोयमं एयम पुडित्तए तिकट्ठ अन्नमन्नस्स अंतिए एयम पडिसुण तित्ता जेणेव जगवं गोयमे तेणेव उवागवंति उवागबित्ता ते जयवं गोयमं एवं वयासी एवं खल गोयमा तव धम्मायरीए धम्मे वादेसए णायपुत्ते पंचवि काए परमवेति तं जहा धमलिकायं जाव आगासनिकायं तं चेव जावरुविकायं अरु विकायं परमवेत्ति स कहमेयं गोयमा एवं तएणं से जगवं गोयमे ते अ अनलिए एवं वयासी नो खलु देवाणुप्पिया अबिनावं नबिति वंदामो ता वयंसाखलु तुप्ने देवाणुप्पिया एयम सयमेव पञ्चुरकेवह तिकटु न अन्नत लिए एवं वयासित्ति ॥ श्रीनगवतीसूत्रे ॥ ४ ॥ हवे एज गाथानो अर्थ, ग्रंथकार विवरीने देखाडे जेः॥ वंदणयं करजोडण, सिरनामण पूयणं च इह नेयं ॥ वाया नमुक्का रो, णमंसणं मण पसा य ॥४७॥ अर्थः-प्रथम हाथy जोडवू, अं जलि करवे करी तेने (वंदणयं के० ) वंदनक कहीयें, तथा ( सिरनामण के) शिरनुं नमावq तथा पुष्पादिकें करी (पूयणंच के० ) पूजq (इह के०) ए श्रीजिनशासनने विषे एटलांवानां वंदनमांहे अवतरे,एम (नेयं के०) जाणवू. एटलां वानां परतीर्थीने न करवां ॥यतः॥परतिबियाण परामण, ननावण थुपण नत्तिरागं च ॥ सकारं सम्माणं, दाणं विणयं च वश्यं ॥१॥ ए प्रथम यत्ना कहीयें. ( हवे बीजी यत्ना कहे . ( वाया केस) वचनें करी (नमुक्कारो के०) नमस्कारनुं करवं, तथा गुणकीर्तन ते सूर्या
SR No.010248
Book TitleJain Katha Ratna Kosh Part 03
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1890
Total Pages397
LanguageHindi
ClassificationDictionary
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy