SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ .४० जैनकथा रत्नकोषनाग पदेलो. अर्थः- (यः के०) जे (जनः केश) पुरुष, (.अक्षा के०) पूजा रुचि तेनो. (जर के) नार एदने प्रचुरता तेनुं (नाजनं के०) पात्र थयो तो अर्थात् गुन नावना युक्त थयो बतो.(ज़िनपतेः के०).श्री वीतरागनी (पूजां के) नावपूजाने (विधत्ते के०) करे, (तस्यं के०) ते पुरुषने (स्वर्गः के०). दे वलोक ते, ( गृहांगणं के० ) गूहना थांगणानी पेठे निकट थाय . वली (शुजा के० ) मनोहर.एवी ( साम्राज्यलक्ष्मीः के०) साम्राज्यनी शकि, ते पुरुषने ( सहचरी के ) साथें वर्सनारी थाय . तथा ( वपुः के०) श रीर तेज (वेश्मनि के) घर तेने विषे ( सौन्नाग्यादि के ) सौजाग्य, धैर्य औदार्यादि (गुणावलिः केर) गुणोनी पंक्ति, ते (स्वैरं के०) पोतानी इलायें ( विलसति के०) आवीने.विलास करे बे. अर्थात् रहे बे. वली (संसारः के ) संसार ते (सुतरः के० ) सुखें करीने तरवाने शक्य. थाय . वली (शिवं के० ) मोद, ते (अंजसा के ) अनायासें करी शीघ्र, ते पुरुषना ( करतलकोडे के.) हस्ततलमध्ये ( जुतति के० ) हस्तगोचर थांय . मोटे हे नव्यजनो! एम जाणीने मनने विषे विवेक लावीने, जिनप्रनुनी नावपूजा करो, ने पूजा करनारने जे पुण्य ॥ इत्यादि पूर्ववत् जाणवू ॥१०॥ ____टीकाः-पुनः श्रीजिनस्य नावपूजायाः फलमाह ॥ स्वर्गस्तस्येति ॥ यो जनः श्रधानरत्नाजनं सन् श्रुदारुचिः तस्या जरः प्रचुरता तस्य नाजनं स्वानं नाजनशब्दस्यांजहानिंगत्वान्नपुंसकत्वं गुजनावनायुक्तः सन् जिन पतेः श्रोवीतरागस्य नावपूजां विधत्ते करोति तस्य जनस्य स्वर्गो देवलोको गृहांगणं गृहस्यांगणवन्निकटो नवति । पुनः गुना मनोहरा साम्राज्यल क्ष्मीः राज्यविस्तस्य सहचरी सार्थवर्तिनी नवति । पुनर्वपुर्वेइमान व पूरेव शरीरमेव वेश्म गृहं तस्मिन् सौंलाग्यधैर्यौदार्यचातुर्यादिगुणानां आवलिः श्रेणिः स्वैर स्वेचया विलसति आगत्य विलासं करोति तिष्ठतीत्यर्थः। पुनः संसारः सुतरः सुखेन तीर्यते इति सुतरः सुखेन तरीतुं शक्योनवति । पुनः शिवं मोक्षः अंजसा शीघ्रं तस्य करतलकोडे हस्ततलमध्ये खुति हस्तगोच रोनवतीत्यर्थः ॥ अतोनांवाईतः नत्पन्नकेवलझानाश्वतस्त्रिंशदतिशयैर्विरा जमानाः समवसरणस्थाः इति ॥ यतः ॥ उसरणमवसिरित्ता, चउत्तीसं अश् सए निसेवित्ता ॥ धम्मकहं च कहंता, अरिहंता ढुंतु मे सरणं ॥ १ ॥ इति वचनात् ॥ लो नव्यप्राणीन् ! एवं ज्ञात्वा मनसि विवेकमानीय
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy