SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ सिंदूरप्रकरः ३ए पूजा, (स्वर्ग के० ) देवपीने (यति के०) पे ले(च के०) तया ते नावपूजा, (निवृति के०)नितिने (रचयति के०) रचे जे नत्पन्न करे . माटें हे नव्यजनो! ए प्रकारे विवेक लावीने मनने विषे जाणीने रुडा प्रकारे नि मल पणाने आपनारी एवी. अने या लोक तथा परलोक, तेने विषे सर्व सौ ख्यने देनारी एवी वंदनादि गुणस्तुति रूंपश्रीजिननी नावपूजा, करवा योग्य बे. ते नावपूजा, करनार सङनने जे पुण्य । इत्यादि पूर्ववत् जाणवू ॥९॥ ____टीकाः-अथ यथोदेशस्तथैव निर्देश इति वचनात् अनुक्रमेण धाराणि विवृणोति ॥ तत्र प्रथमं चतुर्वित्तैः श्रीतीर्थकरलक्तिधारमाह ॥ पापं चुप तीति ॥ जो नव्याः! अर्हतां जिनानां नावपूजा, गुणोत्कीर्तनवंदना पर्युपास्त्यादि निर्मिता कृता सती पापं झुंपति दूरीकरोति । पुनर्गतिं नर कादिष्टगति: दलयति खंम्यति निवारयति । पुनः आपदं कष्टं व्या पादयति विनाशयति । पुनः पुण्यं धर्म संचिनुसे वृद्धि प्रापयति । पुनः श्रियं लक्ष्मी वितनुते. विस्तारयति पुनर्नीरोगतां शरीरे आरोग्यं पुष्णाति पोष यति । पुनः सौजाग्यं सर्वजनेषु श्लाघनीयतां, विदधाति करोति । पुनः प्रीति पल्लवयति उत्पादयति । पुनर्थशः प्रसूते.यशोविस्तएयति । पुनः स्वर्ग त्रिदिवं देवपदं यति ददाति । पुनर्निर्वृतिं रचयति ददाति । जो नव्यप्राणि न ! एवं ज्ञात्वा मनसि विवेकमानीय सम्यनिर्मलविधायिनी श्ह लोके परलो के च सर्व सौख्यदायिनी वंदनादि गुणस्तुतिः श्रीजिनभावपूजा कार्या । कुर्वतां सतां यत्पुण्यमुत्पद्यते तत्पुण्यप्रसादात् उत्तरोत्तरमांगलिक्यमाला विस्तरंतु ए नाषाकाव्यः-मात्रात्मक कक्ति लोपै फुरित हरै फुःख संकट, आपैं रोग रदिवनर देह ॥ पुन्न नंमार नरै जस प्रगटैं, मुगतिपंथसों करै सनेह ॥ रचै सुहाग देहि सोना जग, परनवे पहुंचा सुरगेह ॥ कुगति बंध दल बलैं बनारसि, वीतराग पूजा फल एह ॥ ७ ॥ वली पण श्रीजिनवरनी जावपूजाना फलने कहे जे. स्वर्गस्तस्य गृहांगणं सहचरी साम्राज्यलक्ष्मीः शुना, सौभाग्यादिगुणावलिर्विलसति स्वैरं वपुश्मनि ॥ संसारः सुतरः शिवं करतलकोडे लुउत्थंजसा, यः । श्रधानरनाजनं जिनपतेः पूंजां विधत्ते जनः॥१०॥
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy