SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ सिंदूरप्रकरः ___३३. अर्थः- (ये के ) जे.(अधमाः के०) मूर्ख पवा पुरुषों (लब्ध के०) प्राप्त थयेला एवा (धर्म के०) धर्म जे तेने (परिहृत्य के ) त्याग करीने (जोगाशया के ) जोगविषय वांबनाने अथै, (धावंति के ) दोडे डे, अर्थात् विषयार्थमा प्रवर्ने , (ते के) ने नरो, (जवने के०) पोताना गृहनेविषे उत्पन्न थयेला (कल्पमं के०) कल्पवृक्ने (प्रोन्मूख्य के०) काढी नारखीने (धत्तूरतसै केय) धतुरांना वृक्षने (वपंति के०) अारोपण करे , वली (ते जडाः के०) ते जड पुरुषो गुं करें ? तोके (चिंतारत्नं के०) चिंतामणि रत्नने (अपास्य के०) त्याग करीने (काचशकलं के०) काचना कटकाने (स्वीकुर्वते के०) स्वीकार करे . वली.(ते के०) तेजड पुरुषो, (गि रीसदृशं के) पर्वतसमान उंचीकायावाला (वरदं के०) हस्तीने (विक्रीय के०).वेचीने (रासनं के०) गर्दनने (क्रीणंति के०) मूल्ये करीने ग्रहण करे .आकाणे कल्पवृदसदृश धर्म जाणवो,तथा धंतुराना वृदसमान विषय जाणंवा, तैवी रीतें सर्वत्र सारां दृष्टांतो धर्मने लगाडवां तथा अन्य दृष्टांतो विषयने लगाडवां. माटे हे जव्यजनो ! एम मनने विर्षे विवेक लावीने कल्पवृक्ष तथा चिंतामणि समान; श्रीजिनेश्वरना धर्मनुंज आराधन कर. आराधन करनार, जे पुण्य ॥ इत्यादि पूर्ववत् ॥ ६ ॥ टीकाः- ये तु अंसाराणां .विषयाला कते धर्म त्यति ते मूढा एवं त्याह ॥ ते धत्तूर इति ॥ये अधमा मूर्खाः पुरुषाः लब्धं प्राप्तं धर्म परिहत्य त्यक्त्वा जोगाशयां . विषयवांबया धावंति । विषयार्थ प्रवर्तते, ते नरा जवने स्वगृहे प्रोगतं उत्पन्नं कल्पवृदं प्रोन्मूख्य उत्खाय धत्तूरतरं वपंति थारोपयंति । पुनस्ते जडाः मूर्खाः चिंतामणिरत्नं अपास्य त्यक्त्वा दूरीकत्य काचशकलं काचरखं; स्वीकुर्वते गृएहंति ॥ पुन स्ते जडा गिरीसदृशं पर्वत प्रायकायं उच्च हिरदं हस्तिनं विक्रीय रासनं गर्दनं क्रीएंतिमूल्येम गृएहति ॥ अत्र कल्पवृदसदृशोधर्मः । धत्तूरसदृशा नोगाः एवं सर्वत्रोपनयः। जो न व्यप्राणिन् ! एवं झात्वा मनसि.विवेकमानीयं कल्पदावितामणिसदृशः श्री जिनधर्मएवाराध्यः आराधयतां यत्पुण्यमुत्पद्यते तत्पुण्यप्रसादात् उत्तरो तर मांगलिक्यमालाविस्तरंतु ॥ ६॥ . ॥ जाषाकाव्यः-ज्यौं नरमूल उखारि कल्पतरु, बोवन मूढ कनकको खेत ॥ ज्यौं गजराज वेचि गिरिवरसम, क्रूर कुबुद्धि मोल खर लेत ॥
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy