SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ जैनकथा रत्नकोष नाग पहेलो. अयुक्तज जे. तेथी हे नव्यजतो! एम जाणीने मनमां विवेक लावी प्रमादनो त्याग करीने धर्मे करीने मनुष्यजन्म सफल करवो धर्म आचरता एवा सऊन पुरुषोंने जे पुण्य ॥ इत्यादि पूर्ववत् ॥ ५ ॥ टीकाः-अथ भनुष्यनवस्य सर्वोत्कृष्टत्वमाह ॥ स्वर्ण स्थाल इति॥यः पुमान प्रमत्तः सन प्रमादस्य वशं पतितः सन् मद्य विषय कायनिश विकथारूप प्रमादवशं गतः सन् ःप्रापं चतुरशीतिलदजीवयोनिषु चमति जीवेन दुःखेन महता कटेन प्राप्यं यत् मर्त्यजन्म मनुष्यनवं तत् मुधा वृथा श्रीजिन धर्म विना निःफलं गमयति।स पुमान् स्वर्णस्थाले रजोधूलि कचवरादि विपति। वर्णस्थालतुल्यं मर्त्यजन्म रजःसदृशाः प्रमादाः॥पुनःसः पुमान पीयूषेण अ मृतेन कृत्वा पादशौचं चरणप्रदालनं विधत्ते करोति । पीयूषस्य बिमात्रपा नेनाजरामरत्वं स्यात् तत्पादप्रदालनार्य मुधावृथा गमयतीत्युक्तं ॥ पुनःसः पुमान् प्रवरकरिणं प्रधानहस्तिनं ऐंधनारं इंधनकाष्ठसमूहं वाहयति ॥ यस्मि न गजे हारिबऽऽपि सति शोजा नवति । तेन इंधनानयनमयुक्तं ।। पुनः संः पुमान् वायसोफयिनार्थ काकस्य उगायननिमित्तं चिंतामणिरत्म करात् ह स्तात् विकिरति विदिपति ॥ यथा मनोयां बितार्थदायकस्य चिंतामणिरत्नस्य काकनायनार्थ विदेपणमयुक्त तथा धर्मसाधकेन मर्त्यजन्मना प्रमादसे वनमयुक्तं । जो जव्यप्राणिन् ! एक ज्ञात्वा मनसि विवेकमानीय प्रमादं त्य तवा धर्मेण कृत्वा मनुष्य जन्म सफल कार्य ॥ धर्ममाचरतां सतां यत्पु. एयमुत्पद्यते तत् पुण्यप्रसादात् उत्तरोत्तरमांगलिक्यमाला विस्तरंतु ॥ ५ ॥ नापाकाव्यः-सवैया ठेवीशा॥ज्यौं मतहीन विवेक विना नर, साजि मतंगज इंधन ढोवै ॥ कंचन नाजन धूलि नरे सन, मूढ सुधारसस्र पुग धोवै ॥ बोहितकाग उमावन कारन, मारि महामनि मूरख रोवै ॥ त्यौं नरदेह उतंभ बनारसि, पाश् अजान अकारथ खोवै ॥ ५ ॥ हवे जे संसारना विषय माटे धर्मनो त्याग करे ले, ते मूढ पुरुषजाणवातेकहेले. ॥ शार्दूलविक्रीडितसत्तम् ॥ ते धचूरतरं वपंति नवने प्रो न्मूल्य कल्पजुमम्, चिंतारत्नमपास्य काचशकलं स्वीकुर्व ते ते जडाः॥विक्रीय घिरदं गिरीसदृशंक्रीति ते रासनं, ये लब्धं परिहत्य धर्ममधमा धावति नोगाशया ॥६॥
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy