SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २२६] जैन दर्शन में प्रमाण मीमासा ३२-स्तुतिश्चैक श्लोक प्रमाण, स्तोत्रं तु बहुश्लोक मानम् ॥ ह च० ५०-३ गाथा (अभयदेव कृत व्याख्या) ३३-आव ० ०-(मलयगिरि) ३४-वस्तुतः क्षणिकलादिविशेषणशुद्धपर्यायनंगमो नाभ्युपगच्छत्येव । किञ्चित् काल स्थाय्यशुद्धतदभ्युपगम स्तु सत्तामहासामान्यस्प द्रव्यांशस्य घटादिसत्तारुप-विशेष प्रस्तारमूलतयाऽशुद्धद्रव्याभ्युपगम एव पर्यवस्यतीति पर्यायार्थित्वं तस्य, अतएव सामान्यविशेषविषयमेदेन संग्रहव्यवहारयोरेवान्तवन शुद्धाशुद्ध द्रव्यास्तिकोऽयमिष्यत इति । [अने० पत्र० १०] ३५-तार्किकाणा त्रयो मेदा, आद्या द्रव्यार्थचो मताः। सैद्धान्तिकानां चत्वारः, पर्यायार्थगताः परे॥-न्यायो १८ ३६-अनु० १४ ३७-न० र०-०१२ ३८-न चैवमितरांशप्रतिक्षेपित्वाद् दुर्गायत्वम्, तत् प्रतिक्षेपस्य प्राधान्य मात्र एवोपयोगात्• न० २०-पृष्ठ १२ ३६-अन्यदेव हि सामान्यममिन्न जानकारणम् । विशेषोप्यन्य एवेति, मन्यते नैगमो नयः ॥ ४०-तत्वा० रा०-१,४२ ४१-यो नाम नयो नयान्तर-सापेक्षः परमार्थतः स्यात् पदप्रयोगमभिलपन् सम्पूर्ण वस्तु गृह्णातीति प्रमाणान्तर्भावी, नयान्तरनिरपेक्षस्तु यो नयः स च नियमान् मिथ्यादृष्टिरेव सम्पूर्णवस्तुग्राहकाभावात्-इति [भाचार्य मलयगिरि-श्राव० वृ० पत्र ३७१] ४२-'स्यादस्ति' इत्यादि प्रमाणम् , 'अस्त्येव' इत्यादि दुर्णयः, 'अस्ति' इत्यादिकः सुनयो न तु संव्यवहारानम्, 'स्यादस्त्येव' इत्यादि सुनय एव व्यवहारकारणम्... सन्म० टी० पृ०-४६ ४३-सदेव सत् स्यात् सदिति त्रिधार्थोमीयेत दुनीतिनय प्रमाणैः। यथार्थदशी तु नयप्रमाण-पयेन दुनीतिपयत्वमास्थः।-स्था० म० २८ ४-(क) स्यान्जीव एव इत्युक्तेनेवोकान्तविषयः स्याच्छब्दः, स्यादस्त्येव जीवः इत्युक्ते एकान्तविषयः स्याच्छाब्दः ।
SR No.010217
Book TitleJain Darshan me Praman Mimansa
Original Sutra AuthorN/A
AuthorChhaganlal Shastri
PublisherMannalal Surana Memorial Trust Kolkatta
Publication Year
Total Pages243
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy