SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ कर्माणि विस्मृत्य पातित्यमलब्ध तस्य स्वमुद्धत् परान् वा समुद्धा पूर्णोऽधिकारः । यत आत्मोद्धारस्याधिकारी न चकस्यैव कसचित् पुरुषस्य समाजस्य वाधीनः, किन्तु सर्वेपामेव प्राणिनाम् । कश्चिदपि पुरुषो यदि नैजान् दुर्गुणान् दुष्कर्माणि च परित्यज्य सद्गुणी सुकर्मण्यो वा बुभूपति तहि स पुनर्निजोद्धारं किं न कुर्यात् १। यदैव हेयगुणकर्माणि विहाय तस्मिन् जने शुद्धता समायाति तदा तस्मिन्नार्यत्वमप्यायाति । आर्यशब्देन कश्चित् समाजः सम्प्रदायो वा न ममाभिप्रेतः किन्तु हेयधर्मान् निरस्य यः कोऽपि सद्गुणसुकआणि स्वीकरोति स एवाऽऽयंपदव्यपदेशभाक् । स च यस्मिन् कस्मिन्नपि समाजे संप्रदाये जातौ वा तिष्ठतु सद्भिराऽऽर्य एव गण्यते। __संसारे सर्व एव मनुष्याः सद्गुणसुकर्मभाजो भवन्वार्याः, निजोद्धारं च विदधतु इति मम हार्दिकमभिलपितमेतावदेव अभिधाय विरम्यते मया। श्रीमन्तो भवन्तः सहावधानेन यन्मम भापणमशृण्वन् तदर्थमहं धन्यवादान दिशामि। गुरुकुल वृन्दावन ) ॐ शान्तिः शान्तिः सुशान्तिः । ता०२४-१२-२३ धम सम्वत् २, विजयेन्द्रसूरिः
SR No.010196
Book TitleJagat aur Jain Darshan
Original Sutra AuthorN/A
AuthorVijayendrasuri, Hiralal Duggad
PublisherYashovijay Jain Granthmala
Publication Year1940
Total Pages85
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy