SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ [ २ ] तत् तेषां परिवर्तनमेव 'धर्मपरावर्तनमीमांसाया' तात्पर्यमवधारयामि, यत आत्मधर्माणां परिवर्तनं तु कृतेऽपि प्रयत्ने न केनापि विधातुं शक्यते । अच्छेयम्भेद्यऽनाहार्यऽकषाय्यादय आत्मस्वरूपनिर्वचनपरा आत्मनो धर्माः सन्ति । तदेतेषां को वा कृती परिवर्तनं विधास्यति । ___ अधुना ये शैववैष्णवजैनवौद्धाऽऽदिव्यपदेशभाजोऽनेके धर्माः सन्ति तेषां परामर्शापेक्षया मनुष्य (जाति)भेदानेव विचारयितुमहमावश्यकं मन्ये । वाचकाचार्याः श्रीमदुमास्वातिनामधेया जैनाचार्यशिरोमणयो मनुष्यमेदविषये सूत्रमेकमचकथन् । तथाहि'मनुष्या द्विविधाः-आर्या म्लेच्छाश्च' । 'तत्र ऋच्छन्ति दूरीभवन्ति सर्वहेयधर्मेभ्य इत्यार्याः' । इमां व्याख्यामवलम्ब्य यद्यपि भवन्त एव आर्यानार्यपरामर्श विधातु शक्नुवन्ति तथापि विपयमिमं विशदीकतु जैनागमनिर्दिष्टानार्यभेदानेव संक्षेपतः प्रतिपादयामि । प्रज्ञापनास्त्रे प्रथमपदे वक्ष्यमाणसरण्या आर्याणां भेदाः प्रतिपादिताः। तत्र हि मूलभेदी द्वौ-'ऋद्धिमानार्योऽनृद्धिमानार्यश्च ।' य आत्मद्धिमान् स एवर्द्धिमानार्यः प्रोच्यते, नतु केवल
SR No.010196
Book TitleJagat aur Jain Darshan
Original Sutra AuthorN/A
AuthorVijayendrasuri, Hiralal Duggad
PublisherYashovijay Jain Granthmala
Publication Year1940
Total Pages85
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy