SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ जगत्पूज्य-शास्त्रविशारद-जैनाचार्य-श्रोविजयधर्मसूरिगुरुदेवेभ्यो नमः । भाषणम् । अयि भाग्यवन्तः सभ्यमहोदयाः ! विदुषामस्यां विद्यापर्षदि कुतो यूयं मामेव समितिपतिं निर्मापयितुं निर्धारितवन्त इति यद्यपि नाहमवगच्छामि तथापीयदवश्यमेव व्याहरामि यदिमां पदवीं महानुभावायाऽऽर्यसमाजविपश्चिते कस्मैचिददास्यत यूयं तर्हि समुचितमभविष्यत्, किन्तु महानुभावानां भवतां सजनानामनुरोधविशेष परिहर्तुमक्षम इति भवदीयां प्रसत्तिमापादयितुं भवद्वितीर्ण पदमङ्गीकरोमि। यत् साम्प्रतिकानेककुमतान्यपि धर्मधियोपादीयन्ते
SR No.010196
Book TitleJagat aur Jain Darshan
Original Sutra AuthorN/A
AuthorVijayendrasuri, Hiralal Duggad
PublisherYashovijay Jain Granthmala
Publication Year1940
Total Pages85
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy