SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ७९ सूत्राङ्काः प्रतिसूत्रं श्रीमदणुभाष्यतात्पर्यम् । पृष्ठाङ्काः । ५१द्भगवदावेशेन । तथाहि यथा प्रदीपः स्नेहवर्त्यन्तरसंबद्वस्तां स्वसमानां करोति एवं भगवानपि फलदानार्थं मक्तेन संबद्धस्तं स्वसमानं करोति । तथैव भर्ता सन्नितिश्रुतिदर्शयति । १६ सुषुप्तिविषया न तदनोतीति श्रुतिः । ब्रह्मसंपत्तिरूपपुष्टिमार्ग- ३५५ मोक्षविषया सोत इति श्रुतिरित्येवं श्रुतिद्वयेन भिन्नविषयकत्वमुक्तम् । अतो निर्गुणसगुणकल्पनानुपयुक्ता ॥ ५ जगद्व्यापाराधिकरणम् । १७ भगवता सह भोगकरणं लौकिकव्यापाररहितं भवति । ३५६ अलौकिकस्यैव प्रकरणाल्लौकिकव्यापारस्य च प्रकृतिकालाद्यतीतत्वेन संनिधानाभावात् । १८ ननु छान्दोग्ये सर्वं ह् पश्यतीति सर्वविषयज्ञानस्य प्रत्यक्ष- ३५७ तया कथनात्कथं लौकिकव्यापारराहित्यमिति चेत्तत्राह - देशकालभेदेनानेकविधलीलाधिकृतभक्तेन तत्तल्लीलार्थं यानि नानारूपाणि गृह्यन्ते तान्याधिकारिकाणि तत्समूहघटितपदार्थानामेव सर्वं हेति श्रुतिवाक्ये ग्रहणं न लौकिकवस्तुनः । १९ ननु श्वस्त्वहमायास्य इति भगवदुक्तिस्तदाशया भक्तप्रती- ३५७ क्षेत्युभे अपि न संभवतो लीलाया नित्यत्वादिति चेत्तत्राहभगवल्लीलारूपा प्रकृतिस्तद्विरुद्धं विकारस्तदन्तर्गतमर्थाद्विरुद्धं न भवति पूर्वोक्तं वचः । एवं च यं प्रत्युच्यते त्वगृहमायास्य इति तस्य तदा भगवतः सर्वदा मगृहव्याप्तिरितिज्ञानं नोदेति । तथैव सर्वमाप्नोतीति श्रुतिललायां तस्य स्थितिमाहु | अलौकिकेर्थे प्रमाणमेवानुसर्तव्यं नतु लौकिकयुक्तिरिति भावः ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy