SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ अणुभाष्यम् । सूत्राङ्कों पृष्ठाङ्काः। ८ भजनानन्ददान संकल्पादेव तदानन्दमनुभवति । यमेवैष ३४९ इति श्रुतेः । ९ पूर्वोक्तसंकल्पाद्धेतोः साधनात्मना फलात्मना च येषां हृदि ३४९ भगवानेव स्फुरति नान्यस्तेषामाधिपत्यं स्वयमेव करोति भगवान् । अन्यत्र तु विभूतिरूपैराधिपत्यं न स्वतः । १० बादरिराचार्यों मुक्त्यवस्थायां देहाथभावं मनुते । यतो ३५० यंत्रेति श्रुतिद्वैतनिषेधमाह । एवं च देहाभावात्तस्य काम मोगकथनमसंगतमिति बादरेर्मतम् । ११ जैमिन्याचार्यो मुक्तस्य पुंसो देहादिसत्तामाह । विविध- ३५० श्रुतिभिर्व्यवस्थितविकल्पस्य कथनात् । १२ भगवद्रसभोगार्थं शरीररूपेणाविर्भावेन भोगायतनत्वाच्छरी- ३५१ रत्वम् । ज्ञानिनां तु भौतिकत्वमात्रेण निराकारत्वेन स्वस्मिन् लयसंपादकत्वादशरीरत्वमपीति बादरायणाचार्यो मन्यते । तस्य ह वा एतस्येत्यारभ्यात्मन एवेदमित्यन्तश्रुतेः। अत्र वैदिको दृष्टान्तः । द्वादशाहवदिति । तथाहि-द्वादशाहस्य स द्वादशरात्रेण यजेतेति विधानाद्यागत्वं य एवं विद्वांस इति विधानात्सत्रत्वं तथेहाप्यर्थः ॥ ३ तत्त्वभावाधिकरणम् । १३ यथा स्वप्ने निद्रामोहितः पुरुषोविद्यमानानेव पदार्थान् ३५२ पश्यति तथा श्रीकृष्णाद्यवतारेष्वविद्यमाना एवावस्था बाल्या दयो दृश्यन्ते भगवता विमोहितैरसुरादिभिः । १४ यथा जाग्रदशागतं ज्ञानं सत्यविषयकं तथा तत्त्वेनाप्राकृत- ३५३ लीलादर्शनं सत्यविषयकम् ॥ ४ प्रदीपाधिकरणम् । १५ सोश्नुत इत्यादिनोक्तो भोगो भक्तसामर्थ्येन न किंतु प्रदी- ३५४
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy