SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ अणुभाष्यम् । , ८० सूत्राङ्काः पृष्ठाङ्काः । २० श्रुतिस्मृती भगवत्संबन्धिलीला पदार्थस्य युक्त्यगम्यत्वं दर्श- ३५८ यतः । २१ सोत इति श्रुतौ भोगे भगवतः साम्यं कथ्यते । एतच्च पुरु - ३५९ षोत्तम एव संभवति । यतः स एव भक्तात्मनिवेदनमङ्गीकुर्वन् तं स्वरूपानन्दमनुभावयति । एतादृशलीलाविशिष्टपुरुषोत्तम एव परमं फलमिति सिद्धम् । २२ संपूर्णसूत्रावृत्त्या ज्ञानिनां भक्तानां च पुनरावृत्तिर्नेति कथ्यते । ३६० न स पुनरावर्तत इति श्रुत्या ज्ञानिनामनावृत्तिः । भक्तानां तु यमेवैष इति वरणनित्यत्वादनावृत्तिरपि नित्या । किं च कालप्रभावादपि भक्तानां न पुनरावृत्तिः । न यत्रेत्यादिवाक्यात् ॥
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy