SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ७७ प्रतिसूत्रं श्रीमदणुभाष्यतात्पर्यम् । मूत्राङ्काः पृशङ्काः चतुर्थाध्यायस्य चतुर्थः पादः ४ । ४ ॥ १ संपद्याविर्भावाधिकरणम् । १ ब्रह्म प्राप्य स्थितस्य जीवस्य भगवदत्यन्तानुग्रहवशात्स्वरूपा- ३४९ नन्दोनेन ग्राह्य इति भगवदिच्छायां पुनराविर्भावो भवति न जन्म । सोभुत इति श्रुतेः। २ मुक्तं प्रतिज्ञाय सोश्नुत इत्यनेन विवरणकथनात्कामाशनस्य ३४६ पुष्टिमार्गीयमुक्तिरूपत्वम् । ३ सह ब्रह्मणेत्यत्र मायागुणसंबन्धरहितस्य व्यापकात्मनो ३४७ ग्रहणम् । ब्रह्मविदिति श्रुतेस्तत्प्रकरणत्वात् । ४ नदेषाभ्युक्तेत्यनेन ब्रह्मविदितिवाक्योक्तार्थप्रतिपादकत्वेनेयमृ- ३४, गुक्तेति दृष्टत्वात् पूर्ववाक्येन सह सोभुत इत्यस्याः पठि. तत्वेन प्रकरणैक्यम् ॥ २ ब्राह्माधिकरणम् । ५ ब्रह्मसंबन्धिना सच्चिदानन्दात्मकशरीरेण ब्रह्मणा सर्वान् ३४७ कामानश्नुत इति जैमिनिराचार्यो मनुते । ब्रह्मविदामोतीत्युप न्यस्य सोभुत इति कथनात् । ६ स यथा सैन्धवधन इति श्रुत्युक्तचिद्रूपे ब्रह्माण चिन्मात्ररूपेण ३४८ कामान् भुङ्क्ते नत्वलौकिकदेहेन्द्रियादिना । जीवस्य तदात्मकत्वादित्यौडुलोमिराचार्यों मन्यते । ७ बादरायणोलौकिकविग्रहेणापि भोगे विरोधाभावं मनुते । ३४८ ब्रह्मविदाप्नोति परमित्यस्यैवमपि विग्रहवत्त्वेनाप्युपन्यासात् । ननु विग्रहस्य जन्यत्वेन लौकिकत्वाद्ब्रह्मणा सह भोगो न संभवतीति शङ्कायामाह-भक्तस्य भगवत्प्राप्नेः पूर्वमेव भगवभोगानुकूलविग्रहाणां सत्वान्न कृत्रिमत्वम् । एवंच भगवस्वरूपानन्दानुभवयोग्यानि स्वरूपाणि नित्यानीति सिद्धम् । ऐ अणुभाष्य ]
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy