SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ अणुभाग्यम् ७६ सूत्राङ्काः पृष्ठाङ्काः। ९ ब्रह्मलोकानिति श्रुतौ बहुवचनान्तत्वेन कार्यं ब्रह्मैव ग्राह्यं न ३३८ परं ब्रह्म तस्यैकत्वात्। १० ब्रह्मलोकप्राप्तौ लोकान्तरं विनैव ब्रह्मप्राप्तिर्भवतीत्यतः सामी- ३३८ प्याब्रह्मपदेन कथनम् । ११ कल्पावसानेध्यक्षेण ब्रह्मणा सह कार्यब्रह्मलोकस्य नाशस्ततः ३३९ परब्रह्मप्राप्तिरतोपुनरावृत्तिश्रुतेन विरोधः । वेदान्तविज्ञानेति श्रुतौ तथैवोक्तेः। १२ ब्रह्मणा सह ते सर्व इति स्मृतेरपि स एवार्थः प्रतीयते। ३३९ १३ स एतानित्यत्र ब्रह्मपदेन परब्रह्मण एव ग्रहणमिति जैमिनिः । ३३९ ब्रह्मपदस्य परब्रह्मण्येव मुख्यवृत्तः । १४ स एतमिति श्रुतौ प्रजापतिलोकात्पृथक्तया ब्रह्मलोककथनस्य ३३९ दर्शनात् । १५ सोचते इति श्रुतौ भगवता सह सर्वकामभोगप्राप्तिमच्यते । ३४१ सा कार्यब्रह्मग्रहणे न संभवेदतः परमेव ब्रह्म ग्राह्यम् ॥ ४ अप्रतीकाधिकरणम् । १६ , प्रतीकमनाश्रित्य सर्वं ब्रह्मेति ज्ञात्वोपासते तानवामानवः ३४२ पुरुषो ब्रह्म नयति। इति बादरायणमतम् । उभयथा दोषात्। तथाहि वस्तुतो ब्रह्मरूपेब्रह्मत्वनिश्चय उपासनार्थं तत्र ब्रह्मत्वज्ञानं चेत्युभयथा दोषात्तेषां ब्रह्मप्राप्तावनधिकारात्तान् ब्रह्म न प्रापयति । भगवद्भजनभक्तिमान् भक्तस्तु स्वयमेव भक्तिबलात्परं ब्रह्म गच्छति ॥ ५ विशेषाधिकरणम् । १७ ज्ञानमार्गीयभक्तिमार्गीयोपासकेषु ब्रह्मविदाप्नोतीति श्रुतिविशेषं ३४४ दर्शयति । यस्य वरणविशिष्टब्रह्मज्ञानं तस्य परब्रह्मप्राप्तिः । यस्य केवलब्रह्मज्ञानं तस्य त्वक्षरमाप्तिः । - -
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy