SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ७५ सूत्राङ्काः प्रतिसूत्रं श्रीमदणुभाष्यतात्पर्यम् । पृष्ठाङ्काः । चतुर्थाध्यायस्य तृतीयः पादः ४ | ३ ॥ १ अर्चिराद्यधिकरणम् । १ अर्चिरादिमार्गेण प्रायो ज्ञानमार्गीय एव गच्छति न तु मर्या ३३० दामार्गीयोपि । तद्य इत्थं विदुरिति ज्ञानमार्गीयस्यैव तत्रो - कर्षकथनात् । २ छान्दोग्ये मासेभ्यः संवत्सरमित्यत्र संवत्सरादुत्तरं वायु- ३३३ लोको निवेश्यः । अविशेष विशेषाभ्याम् । तथाहि अर्निरारम्भ्य संवत्सरान्तानां भूसंबन्धित्वेनाविशेषात्तन्मध्ये वायुर्न निवेश्यः। वायुरन्तरिक्षस्याधिपतिरिति श्रुतेः । सूर्यो दिवोधिपतिरिति श्रुतेश्व । एतयोः पौर्वापर्ये विशेषहेतुरस्तीति सूर्यलोकात्पूर्वं वायुलोको निवेश्यः । ३ चन्द्रमसो विद्युतमित्यत्र विद्युल्लोकात्परतो वरुणलोको निवे- ३३५ श्यः । तडितो जलसंबन्धित्वेन वरुणस्य जलपतित्वेन च जलीयसंबन्धस्य सत्त्वात् । ४ वरुणलोकात्परमिन्द्रलोकः प्रजापतिलोकश्व निवेशनीयः संब- ३३५ न्धादेव हेतोः ॥ २ आतिवाहिकाधिकरणम् । ५ एतस्मिन्नेव मार्गे प्रजापतिलोकोत्तरमातिवाहिकपुरुषा उपसं- ३३५ हार्याः । ब्रह्मसंबन्धित्वलिङ्गात् । ६ स्वकृतमार्गस्य साफल्याय भगवानेव कांश्चिज्ज्ञानिनो मर्या - ३३७ दामागयभक्तांश्व व्यामोहयति । अतः कामनासिध्या फलभोगः । ७ ब्रह्मलोकसंबन्धिना वैद्युतपुरुषेणैव ब्रह्मलोकप्राप्तिः । तान् वैद्यु- ३३७ तादिति श्रुतेः ॥ ३ कार्याधिकरणम् । 1 ८ स एतानित्यत्र कार्यं ब्रह्मोच्यते । यतोस्य तत्रैव गमनमुपप- ३३८ द्यते न ब्रह्मणि । तस्य व्यापकत्वात् ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy