SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अणुभाष्यम् । सूत्राङ्काः पृष्ठाङ्काः। १३ एकेषां शाखिनां मन्त्रे प्रभुस्वरूप प्राप्त्यनन्तरं दु:खनिवृत्ति - ३२४ रूपार्थ: स्पष्ट: पठ्यते । ७४ १४ श्रीभागवते भगवद्भावस्य जीवनमरणहेतुत्वं दौर्लभ्यं च ३२५ स्मर्यते । १५ श्रुतेस्तानि पूर्णानन्दादिवस्तूनि वैकुण्ठादप्युत्कृष्टे गोकुले ३२६ श्रीगोवर्धने च सन्ति ॥ ४ अविभागाधिकरणम् । १६ नित्यलीलापविष्टभक्तस्य सर्वदा विभागाभाव एव । तद्विष्णो- ३२७ रिति श्रुतिवचनात् ॥ ५ तदोको धिकरणम् । १७ इन्द्रियलयानन्तरं तस्यात्मनः स्थानस्य हृदयस्यायं प्रकाशते ३२७ ततस्तेन प्रकाशितमार्गेणोत्क्रामति । अयं सर्वजीबसाधारणो मार्गः । विद्वांस्तु ब्रह्मविद्यासामर्थ्यात्तदङ्गभूतपव्रजनगतिभगवत्स्मरणसंबन्धाद् हृदयस्थितेन भगवतानुगृहीतः सन्नेकशततम्या नाड्या निष्क्रामति ॥ ६ रश्म्यधिकरणम् | १८ विद्वानेव रश्मिद्वारा गच्छति ॥ ३२८ ७ निश्यधिकरणम् । १९ निशि विदुष उत्क्रमणं नेति चेन्न । अनुग्रहहेतुभूतस्य ३२९ गत्यनुस्मृतिसंबन्धस्य यावद्देहपर्यन्तं स्थायित्वेनानुग्रहस्य सर्वदा सत्त्वात्कालस्याप्रयोजकत्वात् । एतमेवेति श्रुतिस्तथा दर्शयति । ३२९ २० अतो दक्षिणायनज उत्क्रमणविशेषोपि विदुषो नास्ति । २१ अग्नियतिरिति कालनियमो योगिनं प्रति स्मर्यते न ज्ञानिनं ३२९ प्रति । यतश्चैते योगसांख्ये स्मार्ते । श्रौतज्ञानमार्गस्य तु ज्ञानेतरकालादिसापेक्षत्वं न ॥
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy