SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रतिसूत्रं श्रीमदणुभान्यतात्पर्यम् । सूत्राङ्काः पृशङ्काः। त्संबन्धरूपभोगादेव मन्यते भक्तः । सोभुत इत्यादिश्रुतिषु साक्षाद्भगवद्रूपरसाशनमुक्तम् ॥ ६ बहिस्तूभयथेत्यधिकरणम् । ४२ भगवद्भावमात्रे स्वरूपानुभवेनोभयत्रापि गृहत्यागः कार्यः । २९४ स्मृतेरुद्धवादीनामाचाराच्च । ४३ गृहादित्यागस्य साधनत्वेनाङ्गीकारो न । पुष्टिमार्गीयस्य २९५ भगवत एव फलप्राप्तेरित्यात्रेयः। ४४ गृहादित्यागपूर्वकं भगवन्निकटे भक्तस्य गमनमृत्विकर्मवज्ञ- २९५ यम् । यत ऋत्विक् यजमानार्थं क्रीयते । ४५ भक्तिरस्य भजनमित्यादिश्रुतेरयं सिद्धान्तो ज्ञेयः ॥ २९६ ७ सहकार्यन्तराधिकरणम् । ४६ जीवानां भगवदङ्गीकारो द्विधा । तत्र शमदमाविसहकारि- २९७ विधानं मर्यादामार्गपक्षेण । पुष्टिमार्गे तु वरणातिरिक्तसाधनाभावाद्वरणवतः कायिकादिसाधनेषु तृतीयं मानसिकं साधनमुक्तम् । तन्मानसिकसाधनमपि विध्यादिवज्ज्ञेयम् ॥ ८ गृहिणोपसंहार इत्यधिकरणम् । ४७ गृहस्थाश्रमे कुटुम्बसाहित्येन सेवाकरणात्सर्वेन्द्रियाणां भगव- २९७ द्विनियोगः । परिजनकृतार्थता चाधिका संपद्यत इति गृहिणोपसंहारः । तुशब्देन मर्यादामार्गीयगृहस्थनिरासः। ४८ मौनादयो गुणाः संन्यासिवद्गृहस्थस्यापि । एवं च गुणा- २९९ धिक्याद्गृहिणोपसंहारः। ४९ भगवता सह संबन्धदाात् वेदाध्ययनादिगृहस्थधर्भगव- २९९ द्भावमप्रकटयन् भगवद्भजनं कुर्यात् । ५० भगवद्भावगोपनार्थं वैदिककर्मवल्लौकिकसुतसंस्कारादिकं कर्म २९९ प्रस्तुतभगवद्भजनाप्रतिबन्धेन कर्तन्यं श्रुतौ धार्मिकपुत्रविधानदर्शनात् ॥ ए [ अणुभाग्य ]
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy