SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ अणुभाग्यम् । सूत्राङ्काः पृष्ठाङ्काः। ३५ भक्तस्य वर्णाश्रमधर्माः फलप्राप्तिप्रतिबन्धकाः। भगवत्यन- २९१ न्यभावनाविशिष्टत्वात् । ३६ स्मृत्यानन्यभक्तस्य वैराग्यादीनामपि फलप्राप्तावन्तरायः २९१ किमुत वर्णाश्रमधर्माणाम् । ३७ अहं भक्तपराधीन इत्यनेन ज्ञान्यपेक्षया भक्ते विशेषानुग्रहः २९१ कथितः । ३८ पूर्वोक्तश्रुत्यादिभ्यो मुक्त्यपेक्षया भक्तिमार्गतदीयत्वमेव श्रेष्ठ- २९१ तरं किंचान्यदपि कारणं तथाहि मुक्तानां देहेन्द्रियाद्यभावेन केवलमात्मस्वरूपेणैव ब्रह्मानन्दानुभवः । भक्तानां त्वलौकिकदेहेन्द्रियादिभिः सर्वोत्कृष्टभजनानन्दानुभव इति ॥ ४ तद्भूतस्येत्यधिकरणम् । ३९ पुष्टिमार्गे यदि जैमिनिरपि तदीयत्वं प्राप्नुयात्तर्हि तस्यापि २९२ स भावः कदापि तिरोहितो न भवेत् । यतो भक्तानां भगवद्दर्शनं नित्यमिति नियमः । सोश्नुत इति श्रुत्या मुक्तस्य स्वरूपभेदाभावानुभव उच्यते तस्य वरणैकसाध्यत्वेन तदीयत्वस्य फलरूपत्वात्साधनरूपाभावः कथितः ॥ ५ न चाधिकारिकमित्यधिकरणम् । ४. भगवान् स्वभक्ताय ब्रह्मलोकादिकमाधिकारिकं फलमपि २९३ न यच्छति । स्मृत्या ततोपि पतनकथनात् । किंच भक्तस्य निरन्तरं भक्तिरसानुभवाद्ब्रह्मलोकादिष्वनाकाङ्कत्वेन तादृश लोकस्य संबन्धाभावाच्च । ४१ भक्ता आधिकारिकफले केवलपतनमेव हेयत्वप्रयोजकं न २९४ वदन्ति किंतु तत्रोपपतनमपि । भक्तिभावाभ्रंशात् । तथापि तत्राधिकारसमानौ कदाचिद्भगवदनुग्रहाशापि भवतीत्युपपतनं तत् । मुक्तौ तु पुनरावृत्त्यभावात्तादृशाशापि नास्त्यतो मुक्तिर्महापतनम् । भक्तिमार्गे तदीयभावमात्रं साक्षाद्भगव
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy