SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ अणुभाष्यम्। सूत्राचा पृष्ठाङ्काः। ९ एवं मुक्तिफलानियम इत्यधिकरणम् ।। ५१ एवंभूतस्य भक्तस्य मुक्तिफलं यद्भक्तिरसानुभवः स नियमेन ३०० भवत्येवेति न । तस्य भगवदिच्छाधीनत्वात् । न स पुनरिति श्रुत्या मुक्तरेव नियमः क्रियते नतु तत्फलस्य ॥ चतुर्थाध्यायस्य प्रथमः पादः ४।१ ॥ १ आवृत्त्यधिकरणम् । १ श्रवणमननादीनामावृत्तिः कर्तव्या। छान्दोग्ये नवकृत्व उप- ३०२ देशात् । २ यथा यथात्मा परिमृज्यत इत्यादिस्मृतिरपि अषणादीनामा- ३०३ वृत्तिं बोधयति ॥ २ आत्माधिकरणम् । ३ आत्मेत्युपासनाद्भगवन्तं प्राप्नुवन्ति । उत्तमाधिकारिणमुप. ३०४ स्थितं तद्विषयमुपदिशान्ति च । १ प्रतीकोपासनेन मोक्षो न भवति । यतोन्यस्यान्यरूपेणोपा- ३.६ सनं प्रतीकं तत्र भेदोदयात् । ५ सर्वस्य ब्रह्मरूपत्वाद्ब्रह्मदृष्टिकरणं तु न प्रतीकोपासना । ३०७ . ज्ञानाधिक्यात्तस्या ब्रह्मदृष्टेः स्वत एवोदयात् ॥ ३ आदित्यायधिकरणम् । ६ भगवतः शक्तिभूतेष्वादित्यादिषु या ब्रह्मत्वोपासना उक्तास्ताः ३०७ साकारव्यापकस्य ब्रह्मण एकमप्यङ्गमुपासितं तादृशफलदमिति बोधनार्थम् । उपपद्यते चैतत् । आनन्दस्वरूपकरपादोदरादेब्रह्मणोङ्गमपि तादृशमेवेति न प्रतीकोपासनम् । ७ उत्कटलेहात्मकसाधनसंपन्नत्वात्तादृशभक्तस्याग्रे भगवांस्तद. ३०८ धीनः सन्नासीनो भवति ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy