SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ अणुभाष्यम् । सूत्राङ्काः पृष्ठाङ्काः । १९ चक्षुरादीनां वैलक्षण्येन भानेप्येकरूप एव भगवान् । तेषां २२३ ब्रह्मत्वेन परस्परमभेदात् । २० भगवदाविष्टजीवेपि सकलब्रह्मधर्मोपसंहारः कर्तव्यः । अयो- २२४ गोलके वन्हेरिव तस्मिन् भगवदावेशात् । २१ यस्तु भगवदाविष्टं भक्तं ज्ञात्वैतद्भजनेनैवाहं कृतार्थः स्यामिति २२४ मनुते तेन तत्र भगवदाविष्टभक्ते भगवद्धर्मोपसंहारो न कार्यः। विशेषाभावात् । २२ भगवदाविष्टभक्ते तु भगवान् सर्वधर्मान् प्रत्यक्षतो दर्शयति । २२५ अतो नोपसंहारापेक्षा। २३ विशेषाभावादेव भगवदाविष्टभक्ते तद्भक्तैः सकलवीर्यसंभृतियु- २२५ व्याप्त्यादयोपि धर्मा नोपसंहार्याः ।। ४ पुरुषविद्यायामित्यधिकरणम् । २४ अन्नमयादिषु सहस्रशीर्षवत्त्वादिकं नोपसंहार्यम् । यतो यथा २२६ पुरुषविद्याथां पुरुषस्वरूपं निरूप्यते न तथेतरेषामन्नमयादीनाम् ॥ ५ वेधाधिकरणम् । २५ वाक्प्राणादिषु यः पाप्मवेधो दुष्टसंबन्धश्चोक्तः स भगवद्रूपस्य २२७ संबन्धाभावात् । २६ जीवस्य भगवत्सकाशाद्भेदे सति तिरोहिता आनन्दादयस्त- २२९ धर्मास्तत्संबन्धेनाविर्भवन्ति । ननु जीवस्यानन्दादिभिः कतिपयैरेव धर्मैः साम्यं न तु सर्वैरिति कुत इति चेन्न । उपायनशब्दशेषत्वात् । उपायनं प्राप्तिः सा स्वधर्माणामेव युक्ता नान्येषाम् । एवं चोपायनशब्देन कथनात्तैरेव धर्मैः साम्यम् । नन्वेवमानन्दादिभिः साम्ये ब्रह्माभेद इति चेन्न । कुशाच्छन्दस्तुत्युपगानवद्भेदात् । तथाहि-औदुम्बरसमित्संबन्धिच्छन्दःस्तुत्युपगाने अभि त्वा शूर नो नुम ईत्यवि अच
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy