SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ प्रतिसूत्रं श्रीमदणुभाध्यतात्पर्यम् । सूत्राङ्काः पृष्ठाङ्काः । ९ सर्वतःपाणिपादान्तमिति स्मृत्या साकारमेव व्यापकमिति २१७ चकारात्सर्वरस इति श्रुत्या रसात्मकत्वेन भक्तानां यादृग्रूपेण लीलारसानुभवस्तादग्रूपं क्रमेण योगमायापसारणेन प्रकटी करोतीति बाल्यादिभावोपपत्तेः सर्वमुपपन्नम् । १० लीलामध्यपातिनां सर्वेषां पदार्थानां ब्रह्मणा सहाभेदाब्रह्मण- २१७ श्चैकत्वात्पूर्वलीलातोन्यत्र उत्तरलीलायामपि पूर्वलीला संबन्धिन एव पदार्थाः । ११ पूर्णानन्दैश्वर्यादयः प्रधानस्य धर्मिणो ब्रह्मण एव धर्माः। २१८ १२ शुद्धाभेदज्ञानिषु प्रियशिरस्त्वादिधर्मा नोपसंहार्याः । प्रिय- २१८ मोदाद्युपचयापचययोर्भेद एव संभवात् । १३ ब्रह्मरूपस्यार्थस्य साम्यात् पुरुषरूपे विरुद्धत्वेन भासमाना २१९ धर्मा अप्युपसंहार्याः । १४ यावद्भिर्गुणैर्ध्यानसिद्धिस्तावन्त एवोपसंहर्तव्या नान्ये प्रयो. २१९ जनाभावात् । १५ आत्मशब्दाद्धेतोः परोक्षवादेनोक्तानां प्रियप्राधान्यादीनामेव २२० भावना कार्या नतु शिरःपक्षादीनाम् ॥ २ आत्मगृहीत्यधिकरणम् । १६ जीववदात्मग्रहणं तस्यैष एवेति यत्तदुत्तरात् । २२० १७ नन्वन्नमयादिषु तत्तच्छरीराभिमानी जीवः पृथक्तयोच्यते । २२१ आनन्दमये या तथोक्तिः सा ब्रह्मत्वेन सर्वशरीरेषु व्यापकत्वादिति चेन्न यत आनन्दमय एवोक्तसर्वशरीराभिमानी भवति । एष ह्येवेति श्रुत्यैवकारेणेतरनिषेधपूर्वकमानन्दमयस्यैवात्मत्वनिर्धारात् । ३ कार्याख्यानाधिकरणम् । १८ पूर्वस्यान्नमयपुरुषस्थाकथनादत्र स वा एष इति श्रतिभि- २२१ ब्रह्मत्वेन प्रतिपिपादायिषितमन्नरूपमेवोच्यते नतु पूर्वम् ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy