SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ प्रतिसूत्रं श्रीमदणुभाग्यतात्पर्यम् । सूत्राङ्काः पृष्ठाङ्काः एवोपसंहृत्य भकारेण गानं क्रियते । एतावता भकाराणामृगात्मकत्वं न संभवति ॥ ६ संपरायाधिकरणम् । २७ पूर्वं ज्ञानेनैव पापस्य नाशाद्भक्तिमार्गे तन्नास्ति । ननु सर्वे २३१ पाप्मानं तरन्तीति पापनाशो भक्त्येति चेन्न तस्याः श्रुतेनिमार्गीयविषयत्वात् । ज्ञानानन्तरं पापवन्तो भक्तिमार्गी येभ्योन्ये। २८ भक्तिमार्गीयाणामपि पूर्वं पापानाशो यः स भगवदिच्छा- २३३ विशेषतोतो न विरोधः ॥ ७ गतेरर्थवत्त्वमित्यधिकरणम् । २९ मर्यादापुष्टिभेदेन ज्ञानस्य फलजनकत्वम् । अन्यथा ज्ञाने- २३३ नैव कैवल्यं यमेवैष वृणुत इति वाक्ययोर्विरोधः स्यात् ॥ ८ उपपन्नाधिकरणम् । ३० मुमुक्षोरपेक्षया रहस्यभजनकतैव श्रेष्ठः । भगवल्लक्षणपुरुषा- २३६ र्थस्य स्वाधीनत्वोपलम्भात् । यथा लोके स्वाधीनपतिका स्त्री भर्तारं फलत्वेन मनुते न गृहादिकम् ॥ ९ अनियमाधिकरणम् । ३१ फलश्रवणे भगवद्धारणरसनभजनादयः समुदिता एवा- २३७ पेक्ष्यन्त इत्यनियमः । धारणादीनां फलं प्रति प्रत्येकमविरोधात् । श्रुतिस्मृतिप्रामाण्यात् ॥ १० आधिकारिकाधिकरणम् । ३२ कार्यविशेषसिद्ध्यर्थं भगवताधिकारिपुरुषे स्थापिता धर्मा- २३९ स्तत्कार्यसमाप्तिपर्यन्तं तिष्ठन्ति । ततः परं ते भगवताकृष्यन्ते ॥ ११ अक्षरधियामित्यधिकरणम् । ३३ अक्षरविषयकोपासनानां मोक्षसाधनेषु गणनां सामान्यतद्भा- २४० वाभ्यां भवति । तथाहि सामान्यं भगवत्संबन्ध्यक्षरसंबन्धः ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy