SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अणुभाष्यम् । सूत्राङ्काः पृष्ठाङ्काः । ५ भगवदिच्छया जीवस्य भगवद्धर्मतिरोभावः । ततोस्य बन्ध- १८५ विपर्ययौ । ६ देहयोगादेवास्य सर्वभगवद्धर्मतिरोभावो विपर्ययो वा ॥ २ तदभावो नाडीष्वित्यधिकरणम् । ५२ १८५ ७ नाडीष्वात्मनि च स्वप्नस्याभावः । प्रपञ्चाभावश्रुतेः ॥ ३ अतः प्रबोध इत्यधिकरणम् । ८ नाडीभ्य एवात्मनः सकाशात्प्रबोधः । १८७ ९ प्रबोधे स एव जीवः प्रबुध्यते । तत्र हेतुचतुष्टयम् । १ सुषु- १८७ प्तिप्राक्तनमर्धं कर्म समाप्यते । २ पूर्वकृतस्यानुस्मरणं भवति । ३ पुण्यो वै पुण्येनेति श्रुतिः । ४ श्वोभूते ब्रह्माणमिति विधयश्च । ४ उभयलिङ्गाधिकरणम् । ११ स्थानभेदादवच्छेदकभेदाच्चाचिन्त्य सामर्थ्याद्वा उभयलिङ्गत्वं न संभवति । यतः सर्वत्रैव ब्रह्मवाक्येष्वेतादृशमेव ब्रह्मस्वरूपं निरूप्यते । १८६ १० मुग्धभावेर्धसंपत्तिरेव न सर्वा । तस्य यागादावनधिकारात् । १८८ अपूर्वलौकिकव्यवहारस्यासाधनत्वाज्जीवनोपयोगिकर्मण एव करणात् । स एव वा नवेति संशयस्यावशिष्टत्वात् ॥ परब्रह्मण १८९ १२ प्रपञ्चसहितं तद्रहितं ब्रह्म भिन्नमिति भेदाङ्गीकारेण न विरोध १९० इति चेन्न । अयमेव सोयमिति प्रत्येकमभेदवचनात् । 1 १३ अभेदमेव भेदनिषेधेनैके शाखिनो वदन्ति ॥ ५ अरूपवदेव हीत्यधिकरणम् । १४ जगतः कार्यत्वेन तत्र कारणभूतब्रह्मसालक्षण्यमप्युच्यता- १९१ मिति चेन्न यत: स्वरूप वक्येषु ब्रह्मणः प्राधान्येन वक्तव्यत्वात् तन्निरूपणमेवो चितं नतु जगन्निरूपणम् । १९०
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy