SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ५१ प्रतिसूत्रं श्रीमदणुभाष्यतात्पर्यम् । सूत्राङ्काः पृष्ठाङ्काः । २३ वृटेरन्नरूपताभवने बहुकालो नापेक्ष्यते । अन्नभावापन्नस्यैव १८० बहुकालापेक्षेति विशेषश्रवणात् ॥ ६ अन्याधिष्ठित इत्यधिकरणम् । २४ उप्ते बीजे यदा वृष्टिजीयते तदा जलभावापन्ना जीवास्तेन १८० सहानी प्रविशन्ति । एवं च तत्समयेन्यैर्जीवैरधिष्ठितो यो व्रीह्यादिस्तस्मिन् वाय्वादिवन्न तद्भावापत्तिः किंत्वतिथिवत्कार्यमात्रं स्थितिः । श्रुतौ जगति स्थितस्य व्रीह्यादि - भावस्यैव कथनात् । २५ नन्वधिष्ठानेङ्गीक्रियमाणे यातनाजीवानामशुद्धत्वादशुद्ध- १८१ मन्नं स्यात् इति चेन्न देवहोमात्मक संस्कारेणान्नस्य शुद्धत्वात् ॥ ७ रेतः सिगधिकरणम् । २६ पुरुषशब्देन रेतः सेकसमर्थपुरुषस्यैव ग्रहणं यतः शरीरार्थमेव १८२ देवैर्होमः कृतस्तेन बाल्याद्यवस्थाप्रतिबन्धो न ॥ ८ योनेः शरीरमित्यधिकरणम् । २७ योनेर्निर्गतमेव शरीरं गर्भशब्देनोच्यते नतूदरस्थम् ॥ तृतीयाध्यायस्य द्वितीयः पादः ३ । २ ॥ १ संध्याधिकरणम् । १८२ १ स्वमस्थाने सृष्टिरस्ति यतः श्रुतिरेवमाह । १८२ २ एके शाखिनो भगवन्तं निर्मातारं वदन्ति । शतायुष इत्यादि - १८३ श्रुत्या कामविषयाः पुत्रपौत्रादयश्वोक्ताः । चकारद्वयेन सर्वे कार्यकारणधर्माः स्वप्नसृष्टावुक्ता इति सूचितम् । सूत्रद्वयेन पूर्वपक्षः । ३ उत्तरपक्षः । स्वप्ने सृष्टिर्मिथ्या यथावेस्थितदेशकालादिसापे - १८३ क्षसर्वरूपत्वेनाभावात् । ४ यदा कर्मविवि श्रुत्या स्वप्नः शुभाशुभफलसूचकः । स्वप्ना- १८४ . ध्यायविदपि तथैवाचक्षते ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy