SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ अणुभाष्यम। सूत्राङ्काः पृष्ठाङ्काः। ११ सुकृतदुष्कृते एव विहितनिषिद्धकर्मणी अनुशय इति बाद- १७५ रिमतम् ॥ ३ अनिष्टादिकारिणामित्यधिकरणम् । १२ इष्टादिकारिव्यतिरिक्तानामपि सोमभावानन्तरं जन्म श्रूयते। १७५ इति शङ्का। १३ विहितेतरकर्तृणां पापिनां यमसंनिधाने सुखं दुःखं वानुभूय १७६ विशेषानुभवार्थमारोहस्तदनुभवानन्तरमारोहश्च भवति विल क्षणगतिदर्शनात् । १५ व्यासादयोपि यमगतिं दर्शयन्ति। १७७ १५ पापोपभोगार्थं यमालयगमनमवश्यमङ्गीकार्यं यतस्तत्र सप्त १७७ रौरवादयो नरकाः । १६ चित्रगुप्तादीनामपि यमायत्तत्वात्तृतीयगतिरूपविरोधाभावः ॥ १७५० ४ विद्याकर्मणोरित्यधिकरणम् । १७ विद्यया देवयानमिति वाक्ये विद्याकर्मणोरेव प्रकृतत्वेन यम- १७७ __मार्गस्यानुक्तिः। १८ जायस्व म्रियस्वेति तृतीयमार्गे यमगतेर्नान्तर्भावः । तत्र यम- १७८ ___लोकवत्सुखदुःखाद्यनुपलब्धेः ।। १९ लोकेपि मूर्छादिषु यमलोकगमनादीनि स्मर्यन्ते । १७८ २० यमपुरुषाणामजामिलप्रभृतिभिर्दर्शनाद्यमगतिरस्ति । १७८ ५ शब्दावरोधाधिकरणम् । २१ तृतीयाहुतौ शब्दसाम्यादृष्टिशब्देन बीजनिरपेक्षस्य कारण- १७९ शक्तिावीशष्टस्य जलस्य ग्रहणम् । २२ वाय्वादिरूपापत्तिरपि वाय्वादिवदाभानमेव नतु मुख्यं वाय्वा- १७९ दिभवनम् । अन्यस्यान्यभावबोधकस्य वायुर्भूत्वेत्यस्य गौणाथेनोपपत्तेः । अतो न कार्यरूपवृष्टिभावः ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy