SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ प्रतिसूत्रं श्रीमदणुभाज्यतात्पर्यम् । सूत्राङ्काः पृष्ठाङ्काः। २ प्रश्नपतिवचनयोरपां ग्रहणं तेजोबन्नानां त्रिवृत्कृतानामुप- १६९ लक्षणम् । भूयस्त्वादपामेव ग्रहणम् । ३ तमुत्क्रामन्तमिति श्रुत्या प्राणस्य गतेरुक्तत्वादापोमयाः प्राणा १६९ इत्यपां पोषकत्वश्रवणात्प्राणः स्वाप्यायकं गृहीत्वा गच्छतीत्यपां ग्रहणं युक्तम् । ४ ननु यत्रास्य पुरुषस्येति श्रुत्या वाक्प्राणादीनाममिवायुभाव- १७० श्रवणात्याणस्य जीवेन सह गमनमनुपपन्नमिति चेन्न । अग्नयादिश्रुतेरमुक्तविषयत्वेन गौणत्वात् । ५ ननु देवाः श्रद्धां जुह्वतीति प्रथमाहुतिबोधकश्रुतावपाम- १७१ श्रवणात्कथं ताभिः परिष्वक्तो गच्छतीति चेन्न श्रद्धाशब्देनापामेवोक्तेः । उपपत्तेः श्रद्धाशब्दोब्वचनः । विशेषाश्रवणात्सर्वेषां जीवानां पञ्चाहुतिप्रकारेण जन्मेति १७१ चेन्न । यत इष्टादिकारिण एव धूमादिमार्गेण गच्छन्तः प्रथमं सोमभावं प्राप्नुवन्तीति प्रतीतेरिष्टादिकारिणामेव पञ्चा हुतिक्रमेण जन्म । ७ देवानामात्मवित्त्वाभावात्तत्कृतं भक्षणं गौणम् । श्रुतिरेवान्नस्य १७० गौणत्वं दर्शयति । तथाहि न स वेदेत्यत्रत्यपशुशब्दवद्भक्षणं लक्षणया भोग्यभावपरम् ॥ २ कृतात्ययाधिकरणम् । ८ लौकिकदृष्टान्तेन स्मृत्या च सोमभावस्य नाशे सत्यवान्तर- १७३ फलसाधकलेशसहित एव यथागतमनेवं च वृष्टिभावं प्राप्नोति। ९ रमणीयचरणात्सम्यग्जन्मसिद्धावनुशयसद्भावः किममिति १७४ चेन्न । तद्य इहति श्रुतौ उक्तस्य योनिशब्दस्य पूर्वजन्मसूचकत्वात् । अतो ज्ञानार्थमनुशयोपेक्ष्यत इति कार्णाजिनि मतम् । १. धूमादिमार्गेणापेक्षितत्वाञ्चरणश्रुतिर्न व्यर्था । ततश्च न सानु- १७४ शयाभावबोधिका।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy