SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ अणुभाष्यम् । ४८ पृष्ठाङ्काः । सूत्राङ्काः ६ ज्योतिराद्यधिष्ठानमित्यधिकरणम् । १४ अग्निर्वाग्भूत्वेति श्रुतेर्वागादीन्द्रियाणामग्नचादिकमधिष्ठानमस्ति ॥ १६२ ७ प्राणवतेत्यधिकरणम् । १५ सोयमभिः परेणेतिश्रुत्या वागादीन्द्रियं प्राणयुक्तामचादिना - १६२ धिष्ठितं स्वीकर्तव्यम् । १६ अग्नचादेः प्राणसंबन्धस्य नित्यत्वात्सर्वदैवाधिष्ठातृत्वम् ॥ १६३ ८ तदिन्द्रियाणि तद्वयपदेशादित्यधिकरणम् । १७ तानीन्द्रियाणि तत्त्वान्तराण्येव । एतस्माज्जायत इति श्रुतौ १६३ इन्द्रियाणां प्राणात्पृथग्व्यपदेशात् । मुख्यप्राणस्य तु न तत्त्वान्तरत्वम् । १८ श्रुतौ भेदेन कथनान्नेन्द्रियप्राणानामेकत्वम् । १६४ १९ स्वामिसेवकवदनेकधा वैलक्षण्यात्प्राणस्येन्द्रियाणां चैकत्वं न ॥ १६४ ९ संज्ञामूर्तिक्लृप्तिस्त्वित्यधिकरणम् । २० उभयकरणस्य प्रतिज्ञानात्त्रिवृत्कर्तुः परमेश्वरादेव नामरूपयो - १६४ र्निर्माणम् ॥ १० मांसादिभौममित्यधिकरणम् । २१ अन्नमशितमिति श्रुत्या पुरषिमांसादिकं तेजोबन्नप्रकृतिकं १६५ ज्ञेयम् । एवं चेतरयोर्मनः प्राणयोरपि यथाशब्दं भौतिकत्वं स्यात् इति शङ्का । २२ मनआद्यन्नादिभिः कार्यक्षमं क्रियते । तेन वैशेष्याद्गौणोयं १६५ वादः । अतो मनःप्रभृतीनां न भौतिकत्वम् । किंतु तानि तत्त्वान्तराणीति समाधानम् ॥ तृतीयाध्यायस्य प्रथमः पादः ३ । १ ॥ १ तदन्तरप्रतिपत्तावित्यधिकरणम् । १ श्रुतिस्थप्रश्नोत्तराभ्यां ब्रह्मज्ञानौपयिकजन्मार्थं जीवः संस्कृत - १६७ भूतसहितो गच्छति ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy