SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ प्रतिसूत्रं श्रीमदणुभान्यतात्पर्यम् । सूत्राङ्काः पृष्ठाङ्काः। ५ सप्तानां गतिभिर्जीवगतिविशेष्यते । अतो जीवसमानयोगक्षे- १५९ मत्वादिन्द्रियाणां जीवतुल्यता ॥ २ हस्तादय इत्यधिकरणम् । ६ हस्तौ चादातव्यं चेति श्रुतौ हस्तादयश्चत्वार इन्द्रियत्वेन १५९ गणिताः । एवं च हस्तादीनां चक्षुरादितुल्यत्वे स्थिते न सप्तैवेन्द्रियाणि किंत्वेकादश ॥ ३ अणवश्वेत्यधिकरणम् । ७ सर्वाणीन्द्रियाण्यणुपरिमाणानि ॥ १६० ४ श्रेष्ठश्चेत्यधिकरणम् । ८ मुख्यः प्राणो नित्यगतिमानणुपरिमाणश्च । आनीदवातमिति १६० श्रुत्या सृष्टेः पूर्वं तस्य सत्ता प्रदर्शिता । ९ एतस्माज्जायत इति श्रुतौ प्राणवाय्वोः पृथगुपदेशान्मुख्यप्राणो १६० वायुः क्रिया वा न भवति ॥ ५ चक्षुरादिवत्त्वित्यधिकरणम् । १० चक्षुरादीन्द्रियवत्प्राणोप्यस्वतत्रः । श्रुतौ चक्षुरादिभिः सह १६० शासनात् । ११ प्राणस्य करणत्वाभावायापारापेक्षादोषो न । करणमेव १६१ व्यापारवदिति नियमः । अन्य उपकारकस्तु केवलं कार्यमेवापेक्षते न व्यापारम् । श्रुतिरव प्राणस्य शरीरस्थितिरूपं कार्य दर्शयति । १६१ १२ अहमेवैतत्पञ्चधेतिश्रुत्या प्राणस्य पञ्चवृत्तित्वश्रवणादयं प्राणो मनोवद् व्यपदिश्यते । यथा मनसः स्वरूपत एकादश वृत्तय एवं प्राणस्यापि पञ्चभिवृत्तिभिः कार्यकरणं व्यप दिश्यते । १३ आसन्यप्राणोप्यणुः ॥ १६१
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy