SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अणुभाष्यम् । ४२ सूत्राङ्काः पृष्ठाङ्काः। ६ स्यादाकाशश्रुतिर्गौणी यदि च्छान्दोग्यश्रुतिर्न विरुध्येत । १४१ कथम् । एकविज्ञाने सर्वविज्ञानप्रतिज्ञा बाध्यते । अनुगमात् । शब्दभ्यो हेतुभ्यः प्रतिज्ञाहानिः । निरवयवत्वादीनां बाधकानामुक्तत्वात्सा कथं संभवतीत्या- १४१ शङ्कायामाकाशो नोत्पद्यते निरवयत्वादित्येवं साधन उत्पद्यतेलौकिकव्यवहारविषयत्वादित्येवं सत्प्रतिपक्षत्वेन युक्तीनामपयोजकत्वमुक्तम् । तस्माच्छ्रत्याकाशोत्पत्तिरङ्गीकार्या ॥ २ एतेन मातरिश्वत्यधिकरणम् । ८ एवमेव वायूत्पत्तिरङ्गीकार्यो । १४२ ३ असंभवाधिकरणम् । ९ ब्रह्मणोप्युत्पत्तिरस्त्वित्याशङ्कय मुलभूतस्य सतो नित्यत्व- १४२ व्यापकत्वयोर्निरङ्कशत्वादुत्पत्तिर्न संभवति ॥ ४ तेजोन इत्यधिकरणम् । १० वायुतस्तेजस उत्पतिः॥ १४२ ____५ आप इत्यधिकरणम् । ११ तेजसोपामुत्पत्तिः ॥ १४३ ६ पृथिव्याधिकारेत्यधिकरणम् । १२ छान्दोग्येद्भ्यः सकाशादन्नोत्पत्तिरुच्यते तैत्तिरीये पृथिवीति १४३ विरोधो न शङ्कयः । अन्नशब्देन पृथिव्या एव ग्रहणात् ॥ ७ तदभिध्यानादेवेत्यधिकरणम् । १३ आकाशभावापन्नपरमेश्वराद्वायोरुत्पत्तिरेव वाय्वादिभ्योपि १४४ तेजआदीनां सा । सर्वकर्तृत्वस्य ब्रह्मलिङ्गात् ॥ " ८ विपर्यये नेत्यधिकरणम् । १४ उत्पत्तिविपर्ययेण प्रलयक्रमः । उपपद्यते हि प्रवेशविपर्ययेण १४४ निर्गमनम्॥
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy