SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ४३ सुन्नाङ्काः प्रतिसूत्रं श्रीमदणुभाष्यतात्पर्यम् पृष्ठाङ्गः । ९ अन्तरा विज्ञानमनसी इत्यधिकरणम् । ११ विज्ञानशब्देन जीवो मनश्चैतयोरपि क्रमेणोत्पत्तिर्वक्तव्येति चेन्न । १४४ नामरूपविशेषवतामेवोत्पत्तिरुच्यते नत्वनयोः । विज्ञानमयस्य जीवत्वान्मनोमयस्य च वेदत्वात् । अतो भूतभौतिकप्रवेशाभावान्न तयोरुत्पत्तिः । १६ जीवस्यानुत्पत्तौ सर्वव्यवहारोच्छेदो न । यतस्तस्य स्थावर - १४५ जङ्गमशरीरे समागमरूपोत्पत्तिर्न स्वरूपोत्पत्तिरूपा । ननु शरीरोत्पत्तौ जीवोप्युत्पद्यत इति चेन्न । यतः शरीरस्य जन्ममरणधर्मवत्त्वेन जीवव्यपदेशो लाक्षणिकः । शरीरसंबन्धेनैव जीव उत्पद्यत इति व्यपदेश: ॥ १० नात्मा श्रुतेरित्यधिकरणम् । १७ देवदत्तो जात इत्यादी देहोत्पत्तेरेव श्रवणाज्जीवो नोत्पद्यते । १४५ न जायत इति श्रुत्या तस्य नित्यत्वं च ॥ ११ ज्ञोत एवेत्यधिकरणम् । १८ जीवो ज्ञानस्वरूपो ज्ञानधर्मा च । तद्बोधकश्रुतिभ्यः ॥ १२ उत्क्रान्तिगत्यागतीनामित्यधिकरणम् । १४६ १९ उत्क्रान्तिगत्यागतीनां श्रावणाज्जीवोणुः । १४६ २० स्वात्मना जीवरूपेण इन्द्रियैश्व गत्यागत्योः संबन्धी १४७ जीवोतो मध्यमपरिमाणमयुक्तमतोणुरेव स भवति । २१ व्यापकत्वश्रुतेर्जीवो नाणुरिति चेन्न यतो व्यापकत्वश्रुतिर्ब्रह्म १४७ प्रकरणस्था । २२ स्वयं विहृत्येति श्रुतौ स्वशब्दोणुपरिमाणं जीवं बोधयति । १४७ वालाग्रशवभागस्येत्युन्मानम् । चकारात्स्वप्नप्रबोधयोः संधावागतिदर्शनम् । २३ . अणुत्वे सर्वशरीरव्यापि चैतन्यं न घटत इति विरोधी न १४८ भवति । चन्दनवत् ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy